sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

2. Vakkalittheraapadāna

“Ito satasahassamhi,

kappe uppajji nāyako;

Anomanāmo amito,

nāmena padumuttaro.

Padumākāravadano,

padumāmalasucchavī;

Lokenānupalittova,

toyena padumaṁ yathā.

Vīro padumapattakkho,

kanto ca padumaṁ yathā;

Padumuttaragandhova,

tasmā so padumuttaro.

Lokajeṭṭho ca nimmāno,

andhānaṁ nayanūpamo;

Santaveso guṇanidhi,

karuṇāmatisāgaro.

Sa kadāci mahāvīro,

brahmāsurasuraccito;

Sadevamanujākiṇṇe,

janamajjhe jinuttamo.

Vadanena sugandhena,

madhurena rutena ca;

Rañjayaṁ parisaṁ sabbaṁ,

santhavī sāvakaṁ sakaṁ.

Saddhādhimutto sumati,

mama dassanalālaso;

Natthi etādiso añño,

yathāyaṁ bhikkhu vakkali.

Tadāhaṁ haṁsavatiyaṁ,

nagare brāhmaṇatrajo;

Hutvā sutvā ca taṁ vākyaṁ,

taṁ ṭhānamabhirocayiṁ.

Sasāvakaṁ taṁ vimalaṁ,

nimantetvā tathāgataṁ;

Sattāhaṁ bhojayitvāna,

dussehacchādayiṁ tadā.

Nipacca sirasā tassa,

anantaguṇasāgare;

Nimuggo pītisampuṇṇo,

idaṁ vacanamabraviṁ.

‘Yo so tayā santhavito,

ito sattamake muni;

Bhikkhu saddhāvataṁ aggo,

tādiso homahaṁ mune’.

Evaṁ vutte, mahāvīro,

anāvaraṇadassano;

Imaṁ vākyaṁ udīresi,

parisāya mahāmuni.

‘Passathetaṁ māṇavakaṁ,

pītamaṭṭhanivāsanaṁ;

Hemayaññopacitaṅgaṁ,

jananettamanoharaṁ.

Eso anāgataddhāne,

gotamassa mahesino;

Aggo saddhādhimuttānaṁ,

sāvakoyaṁ bhavissati.

Devabhūto manusso vā,

sabbasantāpavajjito;

Sabbabhogaparibyūḷho,

sukhito saṁsarissati.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Vakkali nāma nāmena,

hessati satthu sāvako’.

Tena kammavisesena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Sabbattha sukhito hutvā,

saṁsaranto bhavābhave;

Sāvatthiyaṁ pure jāto,

kule aññatare ahaṁ.

Nonītasukhumālaṁ maṁ,

jātapallavakomalaṁ;

Mandaṁ uttānasayanaṁ,

pisācībhayatajjitā.

Pādamūle mahesissa,

sāyesuṁ dīnamānasā;

‘Imaṁ dadāma te nātha,

saraṇaṁ hohi nāyaka’.

Tadā paṭiggahi so maṁ,

bhītānaṁ saraṇo muni;

Jālinā cakkaṅkitena,

mudukomalapāṇinā.

Tadā pabhuti tenāhaṁ,

arakkheyyena rakkhito;

Sabbaveravinimutto,

sukhena parivuddhito.

Sugatena vinā bhūto,

ukkaṇṭhāmi muhuttakaṁ;

Jātiyā sattavassohaṁ,

pabbajiṁ anagāriyaṁ.

Sabbapāramisambhūtaṁ,

nīlakkhinayanaṁ varaṁ;

Rūpaṁ sabbasubhākiṇṇaṁ,

atitto viharāmahaṁ.

Buddharūparatiṁ ñatvā,

tadā ovadi maṁ jino;

‘Alaṁ vakkali kiṁ rūpe,

ramase bālanandite.

Yo hi passati saddhammaṁ,

so maṁ passati paṇḍito;

Apassamāno saddhammaṁ,

maṁ passampi na passati.

Anantādīnavo kāyo,

visarukkhasamūpamo;

Āvāso sabbarogānaṁ,

puñjo dukkhassa kevalo.

Nibbindiya tato rūpe,

khandhānaṁ udayabbayaṁ;

Passa upakkilesānaṁ,

sukhenantaṁ gamissasi’.

Evaṁ tenānusiṭṭhohaṁ,

nāyakena hitesinā;

Gijjhakūṭaṁ samāruyha,

jhāyāmi girikandare.

Ṭhito pabbatapādamhi,

assāsayi mahāmuni;

Vakkalīti jino vācaṁ,

taṁ sutvā mudito ahaṁ.

Pakkhandiṁ selapabbhāre,

anekasataporise;

Tadā buddhānubhāvena,

sukheneva mahiṁ gato.

Punopi dhammaṁ deseti,

khandhānaṁ udayabbayaṁ;

Tamahaṁ dhammamaññāya,

arahattamapāpuṇiṁ.

Sumahāparisamajjhe,

tadā maṁ caraṇantago;

Aggaṁ saddhādhimuttānaṁ,

paññapesi mahāmati.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vakkalitthero imā gāthāyo abhāsitthāti.

Vakkalittherassāpadānaṁ dutiyaṁ.