sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

1 Lakuṇḍabhaddiyattheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

seṭṭhiputto mahaddhano;

Jaṅghāvihāraṁ vicaraṁ,

saṅghārāmaṁ agacchahaṁ.

Tadā so lokapajjoto,

dhammaṁ desesi nāyako;

Mañjussarānaṁ pavaraṁ,

sāvakaṁ abhikittayi.

Taṁ sutvā mudito hutvā,

kāraṁ katvā mahesino;

Vanditvā satthuno pāde,

taṁ ṭhānamabhipatthayiṁ.

Tadā buddho viyākāsi,

saṅghamajjhe vināyako;

‘Anāgatamhi addhāne,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Bhaddiyo nāma nāmena,

hessati satthu sāvako’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Dvenavute ito kappe,

phusso uppajji nāyako;

Durāsado duppasaho,

sabbalokuttamo jino.

Caraṇena ca sampanno,

brahā uju patāpavā;

Hitesī sabbasattānaṁ,

bahuṁ mocesi bandhanā.

Nandārāmavane tassa,

ahosiṁ phussakokilo;

Gandhakuṭisamāsanne,

ambarukkhe vasāmahaṁ.

Tadā piṇḍāya gacchantaṁ,

dakkhiṇeyyaṁ jinuttamaṁ;

Disvā cittaṁ pasādetvā,

mañjunābhinikūjahaṁ.

Rājuyyānaṁ tadā gantvā,

supakkaṁ kanakattacaṁ;

Ambapiṇḍaṁ gahetvāna,

sambuddhassopanāmayiṁ.

Tadā me cittamaññāya,

mahākāruṇiko jino;

Upaṭṭhākassa hatthato,

pattaṁ paggaṇhi nāyako.

Adāsiṁ haṭṭhacittohaṁ,

ambapiṇḍaṁ mahāmune;

Patte pakkhippa pakkhehi,

pañjaliṁ katvāna mañjunā.

Sarena rajanīyena,

savanīyena vaggunā;

Vassanto buddhapūjatthaṁ,

nīḷaṁ gantvā nipajjahaṁ.

Tadā muditacittaṁ maṁ,

buddhapemagatāsayaṁ;

Sakuṇagghi upāgantvā,

ghātayī duṭṭhamānaso.

Tato cutohaṁ tusite,

anubhotvā mahāsukhaṁ;

Manussayonimāgacchiṁ,

tassa kammassa vāhasā.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Sāsanaṁ jotayitvā so,

abhibhuyya kutitthiye;

Vinayitvāna veneyye,

nibbuto so sasāvako.

Nibbute tamhi lokagge,

pasannā janatā bahū;

Pūjanatthāya buddhassa,

thūpaṁ kubbanti satthuno.

‘Sattayojanikaṁ thūpaṁ,

sattaratanabhūsitaṁ;

Karissāma mahesissa’,

iccevaṁ mantayanti te.

Kikino kāsirājassa,

tadā senāya nāyako;

Hutvāhaṁ appamāṇassa,

pamāṇaṁ cetiye vadiṁ.

Tadā te mama vākyena,

cetiyaṁ yojanuggataṁ;

Akaṁsu naravīrassa,

nānāratanabhūsitaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jāto seṭṭhikule ahaṁ;

Sāvatthiyaṁ puravare,

iddhe phīte mahaddhane.

Purappavese sugataṁ,

disvā vimhitamānaso;

Pabbajitvāna na ciraṁ,

arahattamapāpuṇiṁ.

Cetiyassa pamāṇaṁ yaṁ,

akariṁ tena kammunā;

Lakuṇḍakasarīrohaṁ,

jāto paribhavāraho.

Sarena madhurenāhaṁ,

pūjitvā isisattamaṁ;

Mañjussarānaṁ bhikkhūnaṁ,

aggattamanupāpuṇiṁ.

Phaladānena buddhassa,

guṇānussaraṇena ca;

Sāmaññaphalasampanno,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo abhāsitthāti.

Lakuṇḍabhaddiyattherassāpadānaṁ paṭhamaṁ.