sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

4. Vaṅgīsattheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Yathāpi sāgare ūmi,

gagane viya tārakā;

Evaṁ pāvacanaṁ tassa,

arahantehi cittitaṁ.

Sadevāsuranāgehi,

manujehi purakkhato;

Samaṇabrāhmaṇākiṇṇe,

janamajjhe jinuttamo.

Pabhāhi anurañjanto,

loke lokantagū jino;

Vacanena vibodhento,

veneyyapadumāni so.

Vesārajjehi sampanno,

catūhi purisuttamo;

Pahīnabhayasārajjo,

khemappatto visārado.

Āsabhaṁ pavaraṁ ṭhānaṁ,

buddhabhūmiñca kevalaṁ;

Paṭijānāti lokaggo,

natthi sañcodako kvaci.

Sīhanādamasambhītaṁ,

nadato tassa tādino;

Devo naro vā brahmā vā,

paṭivattā na vijjati.

Desento pavaraṁ dhammaṁ,

santārento sadevakaṁ;

Dhammacakkaṁ pavatteti,

parisāsu visārado.

Paṭibhānavataṁ aggaṁ,

sāvakaṁ sādhusammataṁ;

Guṇaṁ bahuṁ pakittetvā,

etadagge ṭhapesi taṁ.

Tadāhaṁ haṁsavatiyaṁ,

brāhmaṇo sādhusammato;

Sabbavedavidū jāto,

vāgīso vādisūdano.

Upecca taṁ mahāvīraṁ,

sutvāhaṁ dhammadesanaṁ;

Pītivaraṁ paṭilabhiṁ,

sāvakassa guṇe rato.

Nimantetvāva sugataṁ,

sasaṅghaṁ lokanandanaṁ;

Sattāhaṁ bhojayitvāhaṁ,

dussehacchādayiṁ tadā.

Nipacca sirasā pāde,

katokāso katañjalī;

Ekamantaṁ ṭhito haṭṭho,

santhaviṁ jinamuttamaṁ.

‘Namo te vādimaddana,

namo te isisattama;

Namo te sabbalokagga,

namo te abhayaṁ kara.

Namo te māramathana,

namo te diṭṭhisūdana;

Namo te santisukhada,

namo te saraṇaṁ kara.

Anāthānaṁ bhavaṁ nātho,

bhītānaṁ abhayappado;

Vissāmabhūmi santānaṁ,

saraṇaṁ saraṇesinaṁ’.

Evamādīhi sambuddhaṁ,

santhavitvā mahāguṇaṁ;

Avocaṁ vādisūdassa,

gatiṁ pappomi bhikkhuno.

Tadā avoca bhagavā,

anantapaṭibhānavā;

‘Yo so buddhaṁ abhojesi,

sattāhaṁ sahasāvakaṁ.

Guṇañca me pakittesi,

pasanno sehi pāṇibhi;

Eso patthayate ṭhānaṁ,

vādisūdassa bhikkhuno.

Anāgatamhi addhāne,

lacchase taṁ manorathaṁ;

Devamānusasampattiṁ,

anubhotvā anappakaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Vaṅgīso nāma nāmena,

hessati satthu sāvako’.

Taṁ sutvā mudito hutvā,

yāvajīvaṁ tadā jinaṁ;

Paccayehi upaṭṭhāsiṁ,

mettacitto tathāgataṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tusitaṁ agamāsahaṁ.

Pacchime ca bhave dāni,

jāto vippakule ahaṁ;

Paccājāto yadā āsiṁ,

jātiyā sattavassiko.

Sabbavedavidū jāto,

vādasatthavisārado;

Vādissaro cittakathī,

paravādappamaddano.

Vaṅge jātoti vaṅgīso,

vacane issaroti vā;

Vaṅgīso iti me nāmaṁ,

abhavī lokasammataṁ.

Yadāhaṁ viññutaṁ patto,

ṭhito paṭhamayobbane;

Tadā rājagahe ramme,

sāriputtamahaddasaṁ.

Pañcavīsatimaṁ bhāṇavāraṁ.

Piṇḍāya vicarantaṁ taṁ,

pattapāṇiṁ susaṁvutaṁ;

Alolakkhiṁ mitabhāṇiṁ,

yugamattaṁ nidakkhitaṁ.

Taṁ disvā vimhito hutvā,

avocaṁ mamanucchavaṁ;

Kaṇikāraṁva nicitaṁ,

cittaṁ gāthāpadaṁ ahaṁ.

Ācikkhi so me satthāraṁ,

sambuddhaṁ lokanāyakaṁ;

Tadā so paṇḍito vīro,

uttariṁ samavoca me.

Virāgasaṁhitaṁ vākyaṁ,

katvā duddasamuttamaṁ;

Vicittapaṭibhānehi,

tosito tena tādinā.

Nipacca sirasā pāde,

‘pabbājehī’ti maṁ bravi;

Tato maṁ sa mahāpañño,

buddhaseṭṭhamupānayi.

Nipacca sirasā pāde,

nisīdiṁ satthu santike;

Mamāha vadataṁ seṭṭho,

‘kacci vaṅgīsa jānāsi’.

Kiñci sippanti tassāhaṁ,

‘jānāmī’ti ca abraviṁ;

‘Matasīsaṁ vanacchuddhaṁ,

api bārasavassikaṁ;

Tava vijjāvisesena,

sace sakkosi vācaya’.

‘Āmoti me paṭiññāte,

tīṇi sīsāni dassayi;

Nirayanaradevesu,

upapanne avācayiṁ’.

Tadā khīṇāsavasseva,

sīsaṁ dassesi nāyako;

Tatohaṁ vihatārambho,

pabbajjaṁ samayācisaṁ.

Pabbajitvāna sugataṁ,

santhavāmi tahiṁ tahiṁ;

Tato maṁ kabbavittosi,

ujjhāyantiha bhikkhavo.

Tato vīmaṁsanatthaṁ me,

āha buddho vināyako;

‘Takkikā panimā gāthā,

ṭhānaso paṭibhanti taṁ’.

‘Na kabbavittohaṁ vīra,

ṭhānaso paṭibhanti maṁ’;

‘Tena hi dāni vaṅgīsa,

ṭhānaso santhavāhi maṁ’.

Tadāhaṁ santhaviṁ vīraṁ,

gāthāhi isisattamaṁ;

Ṭhānaso me tadā tuṭṭho,

jino agge ṭhapesi maṁ.

Paṭibhānena cittena,

aññesamatimaññahaṁ;

Pesale tena saṁviggo,

arahattamapāpuṇiṁ.

‘Paṭibhānavataṁ aggo,

añño koci na vijjati;

Yathāyaṁ bhikkhu vaṅgīso,

evaṁ dhāretha bhikkhavo’.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiṁ mama.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.

Vaṅgīsattherassāpadānaṁ catutthaṁ.