sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

6. Kāḷudāyittheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Nāyakānaṁ varo satthā,

guṇāguṇavidū jino;

Kataññū katavedī ca,

titthe yojeti pāṇine.

Sabbaññutena ñāṇena,

tulayitvā dayāsayo;

Deseti pavaraṁ dhammaṁ,

anantaguṇasañcayo.

Sa kadāci mahāvīro,

anantajinasaṁsari;

Deseti madhuraṁ dhammaṁ,

catusaccūpasañhitaṁ.

Sutvāna taṁ dhammavaraṁ,

ādimajjhantasobhanaṁ;

Pāṇasatasahassānaṁ,

dhammābhisamayo ahu.

Ninnāditā tadā bhūmi,

gajjiṁsu ca payodharā;

Sādhukāraṁ pavattiṁsu,

devabrahmanarāsurā.

‘Aho kāruṇiko satthā,

aho saddhammadesanā;

Aho bhavasamuddamhi,

nimugge uddharī jino’.

Evaṁ pavedajātesu,

sanarāmarabrahmasu;

Kulappasādakānaggaṁ,

sāvakaṁ vaṇṇayī jino.

Tadāhaṁ haṁsavatiyaṁ,

jātomaccakule ahuṁ;

Pāsādiko dassaniyo,

pahūtadhanadhaññavā.

Haṁsārāmamupeccāhaṁ,

vanditvā taṁ tathāgataṁ;

Suṇitvā madhuraṁ dhammaṁ,

kāraṁ katvā ca tādino.

Nipacca pādamūlehaṁ,

imaṁ vacanamabraviṁ;

‘Kulappasādakānaggo,

yo tayā santhuto mune.

Tādiso homahaṁ vīra,

buddhaseṭṭhassa sāsane’;

Tadā mahākāruṇiko,

siñcanto vāmatena maṁ.

Āha maṁ ‘putta uttiṭṭha,

lacchase taṁ manorathaṁ;

Kathaṁ nāma jine kāraṁ,

katvāna viphalo siyā.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Udāyi nāma nāmena,

hessati satthu sāvako’.

Taṁ sutvā mudito hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacitto paricariṁ,

paccayehi vināyakaṁ.

Tena kammavipākena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

ramme kapilavatthave;

Jāto mahāmaccakule,

suddhodanamahīpate.

Tadā ajāyi siddhattho,

ramme lumbinikānane;

Hitāya sabbalokassa,

sukhāya ca narāsabho.

Tadaheva ahaṁ jāto,

saha teneva vaḍḍhito;

Piyo sahāyo dayito,

viyatto nītikovido.

Ekūnatiṁso vayasā,

nikkhamitvā agārato;

Chabbassaṁ vītināmetvā,

āsi buddho vināyako.

Jetvā sasenakaṁ māraṁ,

khepayitvāna āsave;

Bhavaṇṇavaṁ taritvāna,

buddho āsi sadevake.

Isivhayaṁ gamitvāna,

vinetvā pañcavaggiye;

Tato vinesi bhagavā,

gantvā gantvā tahiṁ tahiṁ.

Veneyye vinayanto so,

saṅgaṇhanto sadevakaṁ;

Upecca magadhe giriṁ,

viharittha tadā jino.

Tadā suddhodanenāhaṁ,

bhūmipālena pesito;

Gantvā disvā dasabalaṁ,

pabbajitvārahā ahuṁ.

Tadā mahesiṁ yācitvā,

pāpayiṁ kapilavhayaṁ;

Tato purāhaṁ gantvāna,

pasādesiṁ mahākulaṁ.

Jino tasmiṁ guṇe tuṭṭho,

maṁ mahāparisāya so;

Kulappasādakānaggaṁ,

paññāpesi vināyako.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.

Kāḷudāyittherassāpadānaṁ chaṭṭhaṁ.