sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

9. Vanavacchattheraapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Tadāhaṁ pabbajitvāna,

tassa buddhassa sāsane;

Yāvajīvaṁ caritvāna,

brahmacāraṁ tato cuto.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tato cuto araññamhi,

kapoto āsahaṁ tahiṁ;

Vasate guṇasampanno,

bhikkhu jhānarato sadā.

Mettacitto kāruṇiko,

sadā pamuditānano;

Upekkhako mahāvīro,

appamaññāsu kovido.

Vinīvaraṇasaṅkappe,

sabbasattahitāsaye;

Visaṭṭho nacirenāsiṁ,

tasmiṁ sugatasāvake.

Upecca pādamūlamhi,

nisinnassa tadāssame;

Kadāci sāmisaṁ deti,

dhammaṁ desesi cekadā.

Tadā vipulapemena,

upāsitvā jinatrajaṁ;

Tato cuto gato saggaṁ,

pavāso sagharaṁ yathā.

Saggā cuto manussesu,

nibbatto puññakammunā;

Agāraṁ chaḍḍayitvāna,

pabbajiṁ bahuso ahaṁ.

Samaṇo tāpaso vippo,

paribbajo tathevahaṁ;

Hutvā vasiṁ araññamhi,

anekasataso ahaṁ.

Pacchime ca bhave dāni,

ramme kapilavatthave;

Vacchagotto dijo tassa,

jāyāya ahamokkamiṁ.

Mātu me dohaḷo āsi,

tirokucchigatassa me;

Jāyamānasamīpamhi,

vanavāsāya nicchayo.

Tato me ajanī mātā,

ramaṇīye vanantare;

Gabbhato nikkhamantaṁ maṁ,

kāsāyena paṭiggahuṁ.

Tato kumāro siddhattho,

jāto sakyakuladdhajo;

Tassa mitto piyo āsiṁ,

saṁvisaṭṭho sumāniyo.

Sattasārebhinikkhante,

ohāya vipulaṁ yasaṁ;

Ahampi pabbajitvāna,

himavantamupāgamiṁ.

Vanālayaṁ bhāvanīyaṁ,

kassapaṁ dhutavādikaṁ;

Disvā sutvā jinuppādaṁ,

upesiṁ narasārathiṁ.

So me dhammamadesesi,

sabbatthaṁ sampakāsayaṁ;

Tatohaṁ pabbajitvāna,

vanameva punāgamaṁ.

Tatthāppamatto viharaṁ,

chaḷabhiññā aphassayiṁ;

Aho suladdhalābhomhi,

sumittenānukampito.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.

Vanavacchattherassāpadānaṁ navamaṁ.