sutta » kn » tha-ap » Therāpadāna

Yasavagga

2. Nadīkassapattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Piṇḍacāraṁ carantassa,

Vārato uttamaṁ yasaṁ;

Aggaphalaṁ gahetvāna,

Adāsiṁ satthuno ahaṁ.

Tena kammena devindo,

lokajeṭṭho narāsabho;

Sampattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Satasahassito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

aggadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nadīkassapo thero imā gāthāyo abhāsitthāti.

Nadīkassapattherassāpadānaṁ dutiyaṁ.