sutta » kn » tha-ap » Therāpadāna

Yasavagga

4 Kimilattheraapadāna

“Nibbute kakusandhamhi,

brāhmaṇamhi vusīmati;

Gahetvā salalaṁ mālaṁ,

maṇḍapaṁ kārayiṁ ahaṁ.

Tāvatiṁsaṁ gato santo,

labhimha byamhamuttamaṁ;

Aññe devetirocāmi,

puññakammassidaṁ phalaṁ.

Divā vā yadi vā rattiṁ,

caṅkamanto ṭhito cahaṁ;

Channo salalapupphehi,

puññakammassidaṁ phalaṁ.

Imasmiṁyeva kappamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kimilo thero imā gāthāyo abhāsitthāti.

Kimilattherassāpadānaṁ catutthaṁ.