sutta » kn » tha-ap » Therāpadāna

Yasavagga

11. Raṭṭhapālattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Varanāgo mayā dinno,

Īsādanto urūḷhavā.

Setacchattopasobhito,

sakappano sahatthipo;

Agghāpetvāna taṁ sabbaṁ,

saṅghārāmaṁ akārayiṁ.

Catupaññāsasahassāni,

pāsāde kārayiṁ ahaṁ;

Mahoghadānaṁ karitvāna,

niyyādesiṁ mahesino.

Anumodi mahāvīro,

sayambhū aggapuggalo;

Sabbe jane hāsayanto,

desesi amataṁ padaṁ.

Taṁ me buddho viyākāsi,

jalajuttamanāmako;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Catupaññāsasahassāni,

pāsāde kārayī ayaṁ;

Kathayissāmi vipākaṁ,

suṇātha mama bhāsato.

Aṭṭhārasasahassāni,

kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā,

sabbasoṇṇamayā ca te.

Paññāsakkhattuṁ devindo,

devarajjaṁ karissati;

Aṭṭhapaññāsakkhattuñca,

cakkavattī bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Devalokā cavitvāna,

sukkamūlena codito;

Aḍḍhe kule mahābhoge,

nibbattissati tāvade.

So pacchā pabbajitvāna,

sukkamūlena codito;

Raṭṭhapāloti nāmena,

hessati satthu sāvako.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Uṭṭhāya abhinikkhamma,

jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi,

pemaṁ mayhaṁ na vijjati.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.

Raṭṭhapālattherassāpadānaṁ ekādasamaṁ.

Yasavaggo chapaññāsamo.

Tassuddānaṁ

Yaso nadīkassapo ca,

gayākimilavajjino;

Duve uttarā bhaddajī,

sivako upavāhano;

Raṭṭhapālo ekasataṁ,

gāthānaṁ pañcanavuti.

Therāpadānaṁ samattaṁ.