sutta » kn » thag » Theragāthā 2.49

Translators: sujato

Verses of the Senior Monks 2.49

Dukanipāta
The Book of the Twos

Pañcamavagga
Chapter Five

Sandhitattheragāthā

Sandhita

“Assatthe haritobhāse,
Beneath the Bodhi Tree,

saṁvirūḷhamhi pādape;
bright green and growing,

Ekaṁ buddhagataṁ saññaṁ,
being mindful, my perception

alabhitthaṁ patissato.
became one with the Buddha.

Ekatiṁse ito kappe,
It’s been thirty one eons

yaṁ saññamalabhiṁ tadā;
since I gained that perception;

Tassā saññāya vāhasā,
and it’s due to that perception

patto me āsavakkhayo”ti.
that I’ve attained the ending of defilements.

… Sandhito thero …

vaggo pañcamo.

Tassuddānaṁ

Kumārakassapo thero,

dhammapālo ca brahmāli;

Mogharājā visākho ca,

cūḷako ca anūpamo;

Vajjito sandhito thero,

kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṁ

Gāthādukanipātamhi,

navuti ceva aṭṭha ca;

Therā ekūnapaññāsaṁ,

bhāsitā nayakovidāti.