sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

1. Sumedhātherīapadāna

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Atha therikāpadānāni suṇātha—

“Bhagavati koṇāgamane,

Saṅghārāmamhi navanivesanamhi;

Sakhiyo tisso janiyo,

Vihāradānaṁ adāsimha.

Dasakkhattuṁ satakkhattuṁ,

Dasasatakkhattuṁ satānañca satakkhattuṁ;

Devesu upapajjimha,

Ko vādo mānuse bhave.

Deve mahiddhikā ahumha,

mānusakamhi ko vādo;

Sattaratanamahesī,

itthiratanaṁ ahaṁ bhaviṁ.

Idha sañcitakusalā,

susamiddhakulappajā;

Dhanañjānī ca khemā ca,

ahampi ca tayo janā.

Ārāmaṁ sukataṁ katvā,

sabbāvayavamaṇḍitaṁ;

Buddhappamukhasaṅghassa,

niyyādetvā samoditā.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Devesu aggataṁ pattā,

manussesu tatheva ca.

Imasmiṁyeva kappamhi,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Tassāsuṁ satta dhītaro,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

brahmacariyaṁ cariṁsu tā.

Tāsaṁ sahāyikā hutvā,

sīlesu susamāhitā;

Datvā dānāni sakkaccaṁ,

agāreva vataṁ cariṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpagā ahaṁ.

Tato cutā yāmamagaṁ,

tatohaṁ tusitaṁ gatā;

Tato ca nimmānaratiṁ,

vasavattipuraṁ tato.

Yattha yatthūpapajjāmi,

puññakammasamohitā;

Tattha tattheva rājūnaṁ,

mahesittamakārayiṁ.

Tato cutā manussatte,

rājūnaṁ cakkavattinaṁ;

Maṇḍalīnañca rājūnaṁ,

mahesittamakārayiṁ.

Sampattimanubhotvāna,

devesu mānusesu ca;

Sabbattha sukhitā hutvā,

nekajātīsu saṁsariṁ.

So hetu ca so pabhavo,

Tammūlaṁ sāsane khamaṁ;

Paṭhamaṁ taṁ samodhānaṁ,

Taṁ dhammaratāya nibbānaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāmi anāsavā.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.

Sumedhātheriyāpadānaṁ paṭhamaṁ.