sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

3. Maṇḍapadāyikātherīapadāna

“Koṇāgamanabuddhassa,

maṇḍapo kārito mayā;

Dhuvaṁ ticīvaraṁdāsiṁ,

buddhassa lokabandhuno.

Yaṁ yaṁ janapadaṁ yāmi,

nigame rājadhāniyo;

Sabbattha pūjitā homi,

puññakammassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Maṇḍapadāyikātheriyāpadānaṁ tatiyaṁ.