sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

6. Ekapiṇḍapātadāyikātherīapadāna

“Nagare bandhumatiyā,

bandhumā nāma khattiyo;

Tassa rañño ahuṁ bhariyā,

ekajjhaṁ cārayāmahaṁ.

Rahogatā nisīditvā,

evaṁ cintesahaṁ tadā;

‘Ādāya gamanīyaṁ hi,

kusalaṁ natthi me kataṁ.

Mahābhitāpaṁ kaṭukaṁ,

ghorarūpaṁ sudāruṇaṁ;

Nirayaṁ nūna gacchāmi,

ettha me natthi saṁsayo’.

Rājānaṁ upasaṅkamma,

idaṁ vacanamabraviṁ;

‘Ekaṁ me samaṇaṁ dehi,

bhojayissāmi khattiya’.

Adāsi me mahārājā,

samaṇaṁ bhāvitindriyaṁ;

Tassa pattaṁ gahetvāna,

paramannena pūrayiṁ.

Pūrayitvā paramannaṁ,

gandhālepaṁ akāsahaṁ;

Jālena pidahitvāna,

vatthayugena chādayiṁ.

Ārammaṇaṁ mamaṁ etaṁ,

sarāmi yāvajīvihaṁ;

Tattha cittaṁ pasādetvā,

tāvatiṁsamagacchahaṁ.

Tiṁsānaṁ devarājūnaṁ,

mahesittamakārayiṁ;

Manasā patthitaṁ mayhaṁ,

nibbattati yathicchitaṁ.

Vīsānaṁ cakkavattīnaṁ,

mahesittamakārayiṁ;

Ocitattāva hutvāna,

saṁsarāmi bhavesvahaṁ.

Sabbabandhanamuttāhaṁ,

apetā me upādikā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

piṇḍapātassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekapiṇḍapātadāyikātheriyāpadānaṁ chaṭṭhaṁ.