sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

8. Sattuppalamālikātherīapadāna

“Nagare aruṇavatiyā,

aruṇo nāma khattiyo;

Tassa rañño ahuṁ bhariyā,

vāritaṁ vārayāmahaṁ.

Satta mālā gahetvāna,

uppalā devagandhikā;

Nisajja pāsādavare,

evaṁ cintesi tāvade.

‘Kiṁ me imāhi mālāhi,

sirasāropitāhi me;

Varaṁ me buddhaseṭṭhassa,

ñāṇamhi abhiropitaṁ’.

Sambuddhaṁ paṭimānentī,

dvārāsanne nisīdahaṁ;

‘Yadā ehiti sambuddho,

pūjayissaṁ mahāmuniṁ’.

Kakudho vilasantova,

migarājāva kesarī;

Bhikkhusaṅghena sahito,

āgacchi vīthiyā jino.

Buddhassa raṁsiṁ disvāna,

haṭṭhā saṁviggamānasā;

Dvāraṁ avāpuritvāna,

buddhaseṭṭhamapūjayiṁ.

Satta uppalapupphāni,

parikiṇṇāni ambare;

Chadiṁ karonto buddhassa,

matthake dhārayanti te.

Udaggacittā sumanā,

vedajātā katañjalī;

Tattha cittaṁ pasādetvā,

tāvatiṁsamagacchahaṁ.

Mahānelassa chādanaṁ,

dhārenti mama muddhani;

Dibbagandhaṁ pavāyāmi,

sattuppalassidaṁ phalaṁ.

Kadāci nīyamānāya,

ñātisaṅghena me tadā;

Yāvatā parisā mayhaṁ,

mahānelaṁ dharīyati.

Sattatidevarājūnaṁ,

mahesittamakārayiṁ;

Sabbattha issarā hutvā,

saṁsarāmi bhavābhave.

Tesaṭṭhi cakkavattīnaṁ,

mahesittamakārayiṁ;

Sabbe mamanuvattanti,

ādeyyavacanā ahuṁ.

Uppalasseva me vaṇṇo,

gandho ceva pavāyati;

Dubbaṇṇiyaṁ na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Iddhipādesu kusalā,

bojjhaṅgabhāvanāratā;

Abhiññāpāramippattā,

buddhapūjāyidaṁ phalaṁ.

Satipaṭṭhānakusalā,

samādhijhānagocarā;

Sammappadhānamanuyuttā,

buddhapūjāyidaṁ phalaṁ.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Ekatiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Sattuppalamālikātheriyāpadānaṁ aṭṭhamaṁ.