sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

10. Udakadāyikātherīapadāna

“Nagare bandhumatiyā,

ahosiṁ udahārikā;

Udahārena jīvāmi,

tena posemi dārake.

Deyyadhammo ca me natthi,

puññakkhette anuttare;

Koṭṭhakaṁ upasaṅkamma,

udakaṁ paṭṭhapesahaṁ.

Tena kammena sukatena,

tāvatiṁsamagacchahaṁ;

Tattha me sukataṁ byamhaṁ,

udahārena nimmitaṁ.

Accharānaṁ sahassassa,

ahañhi pavarā tadā;

Dasaṭṭhānehi tā sabbā,

abhibhomi sadā ahaṁ.

Paññāsaṁ devarājūnaṁ,

mahesittamakārayiṁ;

Vīsaticakkavattīnaṁ,

mahesittamakārayiṁ.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Duggatiṁ nābhijānāmi,

dakadānassidaṁ phalaṁ.

Pabbatagge dumagge vā,

antalikkhe ca bhūmiyaṁ;

Yadā udakamicchāmi,

khippaṁ paṭilabhāmahaṁ.

Avuṭṭhikā disā natthi,

santattā kuthitāpi ca;

Mama saṅkappamaññāya,

mahāmegho pavassati.

Kadāci nīyamānāya,

ñātisaṅghena me tadā;

Yadā icchāmahaṁ vassaṁ,

mahāmegho ajāyatha.

Uṇhaṁ vā pariḷāho vā,

sarīre me na vijjati;

Kāye ca me rajo natthi,

dakadānassidaṁ phalaṁ.

Visuddhamanasā ajja,

apetamanapāpikā;

Sabbāsavaparikkhīṇā,

natthi dāni punabbhavo.

Ekanavutito kappe,

yaṁ dakaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

dakadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Udakadāyikātheriyāpadānaṁ dasamaṁ.

Sumedhāvaggo paṭhamo.

Tassuddānaṁ

Sumedhā mekhalādāyī,

maṇḍapaṁ saṅkamaṁ dadā;

Naḷamālī piṇḍadadā,

kaṭacchu uppalappadā.

Dīpadā dakadā ceva,

gāthāyo gaṇitā iha;

Ekagāthāsatañceva,

tiṁsati ca taduttari.