sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

2 Saḷalapupphikātherīapadāna

“Candabhāgānadītīre,

ahosiṁ kinnarī tadā;

Addasāhaṁ devadevaṁ,

caṅkamantaṁ narāsabhaṁ.

Ocinitvāna saḷalaṁ,

buddhaseṭṭhassadāsahaṁ;

Upasiṅghi mahāvīro,

saḷalaṁ devagandhikaṁ.

Paṭiggahetvā sambuddho,

vipassī lokanāyako;

Upasiṅghi mahāvīro,

pekkhamānāya me tadā.

Añjaliṁ paggahetvāna,

vanditvā dvipaduttamaṁ;

Sakaṁ cittaṁ pasādetvā,

tato pabbatamāruhiṁ.

Ekanavutito kappe,

yaṁ pupphamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ saḷalapupphikā bhikkhunī imā gāthāyo abhāsitthāti.

Saḷalapupphikātheriyāpadānaṁ dutiyaṁ.