sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

4. Ekāsanadāyikātherīapadāna

“Nagare haṁsavatiyā,

ahosiṁ bālikā tadā;

Mātā ca me pitā ceva,

kammantaṁ agamaṁsu te.

Majjhanhikamhi sūriye,

addasaṁ samaṇaṁ ahaṁ;

Vīthiyā anugacchantaṁ,

āsanaṁ paññapesahaṁ.

Gonakāvikatikāhi,

paññapetvā mamāsanaṁ;

Pasannacittā sumanā,

idaṁ vacanamabraviṁ.

‘Santattā kuthitā bhūmi,

sūro majjhanhike ṭhito;

Mālutā ca na vāyanti,

kālo cevettha mehiti.

Paññattamāsanamidaṁ,

tavatthāya mahāmuni;

Anukampaṁ upādāya,

nisīda mama āsane’.

Nisīdi tattha samaṇo,

sudanto suddhamānaso;

Tassa pattaṁ gahetvāna,

yathārandhaṁ adāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

āsanena sunimmitaṁ;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Soṇṇamayā maṇimayā,

athopi phalikāmayā;

Lohitaṅgamayā ceva,

pallaṅkā vividhā mama.

Tūlikāvikatikāhi,

kaṭṭissacittakāhi ca;

Uddaekantalomī ca,

pallaṅkā me susaṇṭhitā.

Yadā icchāmi gamanaṁ,

hāsakhiḍḍasamappitā;

Saha pallaṅkaseṭṭhena,

gacchāmi mama patthitaṁ.

Asīti devarājūnaṁ,

mahesittamakārayiṁ;

Sattati cakkavattīnaṁ,

mahesittamakārayiṁ.

Bhavābhave saṁsarantī,

mahābhogaṁ labhāmahaṁ;

Bhoge me ūnatā natthi,

ekāsanassidaṁ phalaṁ.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Aññe bhave na jānāmi,

ekāsanassidaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye cāpi brāhmaṇe;

Uccākulīnā sabbattha,

ekāsanassidaṁ phalaṁ.

Domanassaṁ na jānāmi,

cittasantāpanaṁ mama;

Vevaṇṇiyaṁ na jānāmi,

ekāsanassidaṁ phalaṁ.

Dhātiyo maṁ upaṭṭhanti,

khujjā celāpikā bahū;

Aṅkena aṅkaṁ gacchāmi,

ekāsanassidaṁ phalaṁ.

Aññā nhāpenti bhojenti,

aññā ramenti maṁ sadā;

Aññā gandhaṁ vilimpanti,

ekāsanassidaṁ phalaṁ.

Maṇḍape rukkhamūle vā,

suññāgāre vasantiyā;

Mama saṅkappamaññāya,

pallaṅko upatiṭṭhati.

Ayaṁ pacchimako mayhaṁ,

carimo vattate bhavo;

Ajjāpi rajjaṁ chaḍḍetvā,

pabbajiṁ anagāriyaṁ.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ekāsanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekāsanadāyikātheriyāpadānaṁ catutthaṁ.