sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

6 Naḷamālikātherīapadāna

“Candabhāgānadītīre,

ahosiṁ kinnarī tadā;

Addasaṁ virajaṁ buddhaṁ,

sayambhuṁ aparājitaṁ.

Pasannacittā sumanā,

vedajātā katañjalī;

Naḷamālaṁ gahetvāna,

sayambhuṁ abhipūjayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṁ,

tāvatiṁsamagacchahaṁ.

Chattiṁsadevarājūnaṁ,

mahesittamakārayiṁ;

Manasā patthitaṁ mayhaṁ,

nibbattati yathicchitaṁ.

Dasannaṁ cakkavattīnaṁ,

mahesittamakārayiṁ;

Ocitattāva hutvāna,

saṁsarāmi bhavesvahaṁ.

Kusalaṁ vijjate mayhaṁ,

pabbajiṁ anagāriyaṁ;

Pūjārahā ahaṁ ajja,

sakyaputtassa sāsane.

Visuddhamanasā ajja,

apetamanapāpikā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Catunnavutito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

naḷamālāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṁ chaṭṭhaṁ.