sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

8. Khemātherīapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātā seṭṭhikule ahuṁ;

Nānāratanapajjote,

mahāsukhasamappitā.

Upetvā taṁ mahāvīraṁ,

assosiṁ dhammadesanaṁ;

Tato jātappasādāhaṁ,

upemi saraṇaṁ jinaṁ.

Mātaraṁ pitarañcāhaṁ,

āyācitvā vināyakaṁ;

Nimantayitvā sattāhaṁ,

bhojayiṁ sahasāvakaṁ.

Atikkante ca sattāhe,

mahāpaññānamuttamaṁ;

Bhikkhuniṁ etadaggamhi,

ṭhapesi narasārathi.

Taṁ sutvā muditā hutvā,

puno tassa mahesino;

Kāraṁ katvāna taṁ ṭhānaṁ,

paṇipacca paṇīdahiṁ.

Tato mama jino āha,

‘sijjhataṁ paṇidhī tava;

Sasaṅghe me kataṁ kāraṁ,

appameyyaphalaṁ tayā.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Etadaggamanuppattā,

khemā nāma bhavissati’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpagā ahaṁ.

Tato cutā yāmamagaṁ,

tatohaṁ tusitaṁ gatā;

Tato ca nimmānaratiṁ,

vasavattipuraṁ tato.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Tattha tattheva rājūnaṁ,

mahesittamakārayiṁ.

Tato cutā manussatte,

rājūnaṁ cakkavattinaṁ;

Maṇḍalīnañca rājūnaṁ,

mahesittamakārayiṁ.

Sampattiṁ anubhotvāna,

devesu manujesu ca;

Sabbattha sukhitā hutvā,

nekakappesu saṁsariṁ.

Ekanavutito kappe,

vipassī lokanāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tamahaṁ lokanāyakaṁ,

upetvā narasārathiṁ;

Dhammaṁ bhaṇitaṁ sutvāna,

pabbajiṁ anagāriyaṁ.

Dasavassasahassāni,

tassa vīrassa sāsane;

Brahmacariyaṁ caritvāna,

yuttayogā bahussutā.

Paccayākārakusalā,

catusaccavisāradā;

Nipuṇā cittakathikā,

satthusāsanakārikā.

Tato cutāhaṁ tusitaṁ,

upapannā yasassinī;

Abhibhomi tahiṁ aññe,

brahmacārīphalenahaṁ.

Yattha yatthūpapannāhaṁ,

mahābhogā mahaddhanā;

Medhāvinī rūpavatī,

vinītaparisāpi ca.

Bhavāmi tena kammena,

yogena jinasāsane;

Sabbā sampattiyo mayhaṁ,

sulabhā manaso piyā.

Yopi me bhavate bhattā,

yattha yattha gatāyapi;

Vimāneti na maṁ koci,

paṭipattibalena me.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Nāmena koṇāgamano,

uppajji vadataṁ varo.

Tadā hi bārāṇasiyaṁ,

susamiddhakulappajā;

Dhanañjānī sumedhā ca,

ahampi ca tayo janā.

Saṅghārāmamadāsimha,

dānasahāyikā pure;

Saṅghassa ca vihārampi,

uddissa kārikā mayaṁ.

Tato cutā mayaṁ sabbā,

tāvatiṁsūpagā ahuṁ;

Yasasā aggataṁ pattā,

manussesu tatheva ca.

Imasmiṁyeva kappamhi,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Tassāsiṁ jeṭṭhikā dhītā,

samaṇī iti vissutā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā satta dhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Ahaṁ uppalavaṇṇā ca,

paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā,

visākhā hoti sattamī.

Kadāci so narādicco,

dhammaṁ desesi abbhutaṁ;

Mahānidānasuttantaṁ,

sutvā taṁ pariyāpuṇiṁ.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

sākalāya puruttame;

Rañño maddassa dhītāmhi,

manāpā dayitā piyā.

Saha me jātamattamhi,

khemaṁ tamhi pure ahu;

Tato khemāti nāmaṁ me,

guṇato upapajjatha.

Yadāhaṁ yobbanaṁ pattā,

rūpalāvaññabhūsitā;

Tadā adāsi maṁ tāto,

bimbisārassa rājino.

Tassāhaṁ suppiyā āsiṁ,

rūpake lāyane ratā;

Rūpānaṁ dosavādīti,

na upesiṁ mahādayaṁ.

Bimbisāro tadā rājā,

mamānuggahabuddhiyā;

Vaṇṇayitvā veḷuvanaṁ,

gāyake gāpayī mamaṁ.

Rammaṁ veḷuvanaṁ yena,

na diṭṭhaṁ sugatālayaṁ;

Na tena nandanaṁ diṭṭhaṁ,

iti maññāmase mayaṁ.

Yena veḷuvanaṁ diṭṭhaṁ,

naranandananandanaṁ;

Sudiṭṭhaṁ nandanaṁ tena,

amarindasunandanaṁ.

Vihāya nandanaṁ devā,

otaritvā mahītalaṁ;

Rammaṁ veḷuvanaṁ disvā,

na tappanti suvimhitā.

Rājapuññena nibbattaṁ,

buddhapuññena bhūsitaṁ;

Ko vattā tassa nissesaṁ,

vanassa guṇasañcayaṁ.

Taṁ sutvā vanasamiddhaṁ,

mama sotamanoharaṁ;

Daṭṭhukāmā tamuyyānaṁ,

rañño ārocayiṁ tadā.

Mahatā parivārena,

tadā ca so mahīpati;

Maṁ pesesi tamuyyānaṁ,

dassanāya samussukaṁ.

‘Gaccha passa mahābhoge,

vanaṁ nettarasāyanaṁ;

Yaṁ sadā bhāti siriyā,

sugatābhānurañjitaṁ’.

‘Yadā ca piṇḍāya muni,

giribbajapuruttamaṁ;

Paviṭṭhohaṁ tadāyeva,

vanaṁ daṭṭhumupāgamiṁ’.

Tadā taṁ phullavipinaṁ,

nānābhamarakūjitaṁ;

Kokilāgītasahitaṁ,

mayūragaṇanaccitaṁ.

Appasaddamanākiṇṇaṁ,

nānācaṅkamabhūsitaṁ;

Kuṭimaṇḍapasaṅkiṇṇaṁ,

yogīvaravirājitaṁ.

Vicarantī amaññissaṁ,

‘saphalaṁ nayanaṁ mama’;

Tatthāpi taruṇaṁ bhikkhuṁ,

yuttaṁ disvā vicintayiṁ.

‘Īdise vipine ramme,

ṭhitoyaṁ navayobbane;

Vasantamiva kantena,

rūpena ca samanvito.

Nisinno rukkhamūlamhi,

muṇḍo saṅghāṭipāruto;

Jhāyate vatayaṁ bhikkhu,

hitvā visayajaṁ ratiṁ.

Nanu nāma gahaṭṭhena,

kāmaṁ bhutvā yathāsukhaṁ;

Pacchā jiṇṇena dhammoyaṁ,

caritabbo subhaddako’.

‘Suññakan’ti viditvāna,

‘gandhagehaṁ jinālayaṁ’;

Upetvā jinamaddakkhaṁ,

udayantaṁva bhākaraṁ.

Ekakaṁ sukhamāsīnaṁ,

bījamānaṁ varitthiyā;

Disvānevaṁ vicintesiṁ,

‘nāyaṁ lūkho narāsabho.

Sā kaññā kanakābhāsā,

padumānanalocanā;

Bimboṭṭhī kundadasanā,

manonettarasāyanā.

Hemadolābhasavanā,

kalikākārasutthanī;

Vedimajjhāva sussoṇī,

rambhoru cārubhūsanā.

Rattaṁsakupasambyānā,

nīlamaṭṭhanivāsanā;

Atappaneyyarūpena,

hāsabhāvasamanvitā’.

Disvā tamevaṁ cintesiṁ,

‘ahoyamabhirūpinī;

Na mayānena nettena,

diṭṭhapubbā kudācanaṁ’.

Tato jarābhibhūtā sā,

vivaṇṇā vikatānanā;

Bhinnadantā setasirā,

salālā vadanāsuci.

Saṅkhittakaṇṇā setakkhī,

lambāsubhapayodharā;

Valivitatasabbaṅgī,

sirāvitatadehinī.

Nataṅgā daṇḍadutiyā,

upphāsulikatā kisā;

Pavedhamānā patitā,

nissasantī muhuṁ muhuṁ.

Tato me āsi saṁvego,

abbhuto lomahaṁsano;

‘Dhiratthu rūpaṁ asuciṁ,

ramante yattha bālisā’.

Tadā mahākāruṇiko,

disvā saṁviggamānasaṁ;

Udaggacitto sugato,

imā gāthā abhāsatha.

‘Āturaṁ asuciṁ pūtiṁ,

passa kheme samussayaṁ;

Uggharantaṁ paggharantaṁ,

bālānaṁ abhinanditaṁ.

Asubhāya cittaṁ bhāvehi,

ekaggaṁ susamāhitaṁ;

Sati kāyagatā tyatthu,

nibbidā bahulā bhava.

Yathā idaṁ tathā etaṁ,

yathā etaṁ tathā idaṁ;

Ajjhattañca bahiddhā ca,

kāye chandaṁ virājaya.

Animittañca bhāvehi,

mānānusayamujjaha;

Tato mānābhisamayā,

upasantā carissasi.

Ye rāgarattānupatanti sotaṁ,

Sayaṁ kataṁ makkaṭakova jālaṁ;

Etampi chetvāna paribbajanti,

Anapekkhino kāmasukhaṁ pahāya’.

Tato kallitacittaṁ maṁ,

ñatvāna narasārathi;

Mahānidānaṁ desesi,

suttantaṁ vinayāya me.

Sutvā suttantaseṭṭhaṁ taṁ,

pubbasaññamanussariṁ;

Tattha ṭhitāvahaṁ santī,

dhammacakkhuṁ visodhayiṁ.

Nipatitvā mahesissa,

pādamūlamhi tāvade;

Accayaṁ desanatthāya,

idaṁ vacanamabraviṁ.

‘Namo te sabbadassāvī,

namo te karuṇākara;

Namo te tiṇṇasaṁsāra,

namo te amataṁdada.

Diṭṭhigahanapakkhandā,

kāmarāgavimohitā;

Tayā sammā upāyena,

vinītā vinaye ratā.

Adassanena vibhogā,

tādisānaṁ mahesinaṁ;

Anubhonti mahādukkhaṁ,

sattā saṁsārasāgare.

Yadāhaṁ lokasaraṇaṁ,

araṇaṁ araṇantaguṁ;

Nāddasāmi adūraṭṭhaṁ,

desayāmi tamaccayaṁ.

Mahāhitaṁ varadadaṁ,

ahitoti visaṅkitā;

Nopesiṁ rūpaniratā,

desayāmi tamaccayaṁ’.

Tadā madhuranigghoso,

mahākāruṇiko jino;

Avoca tiṭṭha khemeti,

siñcanto amatena maṁ.

Tadā paṇamya sirasā,

katvā ca naṁ padakkhiṇaṁ;

Gantvā disvā narapatiṁ,

idaṁ vacanamabraviṁ.

‘Aho sammā upāyo te,

cintitoyamarindama;

Vanadassanakāmāya,

diṭṭho nibbānato muni.

Yadi te ruccate rāja,

sāsane tassa tādino;

Pabbajissāmi rūpehaṁ,

nibbinnā munivāṇinā’.

Dutiyaṁ bhāṇavāraṁ.

Añjaliṁ paggahetvāna,

tadāha sa mahīpati;

‘Anujānāmi te bhadde,

pabbajjā tava sijjhatu’.

Pabbajitvā tadā cāhaṁ,

addhamāse upaṭṭhite;

Dīpodayañca bhedañca,

disvā saṁviggamānasā.

Nibbinnā sabbasaṅkhāre,

paccayākārakovidā;

Caturoghe atikkamma,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī āsiṁ,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī cāpi bhavāmahaṁ.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Parisuddhaṁ mama ñāṇaṁ,

uppannaṁ buddhasāsane.

Kusalāhaṁ visuddhīsu,

kathāvatthuvisāradā;

Abhidhammanayaññū ca,

vasippattāmhi sāsane.

Tato toraṇavatthusmiṁ,

raññā kosalasāminā;

Pucchitā nipuṇe pañhe,

byākarontī yathātathaṁ.

Tadā sa rājā sugataṁ,

upasaṅkamma pucchatha;

Tatheva buddho byākāsi,

yathā te byākatā mayā.

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

Mahāpaññānamaggāti,

bhikkhunīnaṁ naruttamo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ khemā bhikkhunī imā gāthāyo abhāsitthāti.

Khemātheriyāpadānaṁ aṭṭhamaṁ.