sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

9. Uppalavaṇṇātherīapadāna

“Bhikkhunī uppalavaṇṇā,

iddhiyā pāramiṁ gatā;

Vanditvā satthuno pāde,

idaṁ vacanamabravi.

‘Nitthiṇṇā jātisaṁsāraṁ,

pattāhaṁ acalaṁ padaṁ;

Sabbadukkhaṁ mayā khīṇaṁ,

ārocemi mahāmuni.

Yāvatā parisā atthi,

pasannā jinasāsane;

Yassā ca meparādhotthi,

khamantu jinasammukhā.

Saṁsāre saṁsarantiyā,

khalitaṁ me sace bhave;

Ārocemi mahāvīra,

aparādhaṁ khamassu taṁ’.

‘Iddhiñcāpi nidassehi,

mama sāsanakārike;

Catasso parisā ajja,

kaṅkhaṁ chindāhi yāvatā’.

‘Dhītā tuyhaṁ mahāvīra,

paññavanta jutindhara;

Bahuñca dukkaraṁ kammaṁ,

kataṁ me atidukkaraṁ.

Uppalasseva me vaṇṇo,

nāmenuppalanāmikā;

Sāvikā te mahāvīra,

pāde vandāmi cakkhuma.

Rāhulo ca ahañceva,

nekajātisate bahū;

Ekasmiṁ sambhave jātā,

samānachandamānasā.

Nibbatti ekato hoti,

jātiyāpi ca ekato;

Pacchime bhave sampatte,

ubhopi nānāsambhavā.

Putto ca rāhulo nāma,

dhītā uppalasavhayā;

Passa vīra mamaṁ iddhiṁ,

balaṁ dassemi satthuno’.

Mahāsamudde caturo,

pakkhipi hatthapātiyaṁ;

Telaṁ hatthagatañceva,

khiḍḍo komārako yathā.

Ubbattayitvā pathaviṁ,

pakkhipi hatthapātiyaṁ;

Cittaṁ muñjaṁ yathā nāma,

luñci komārako yuvā.

Cakkavāḷasamaṁ pāṇiṁ,

chādayitvāna matthake;

Vassāpetvāna phusitaṁ,

nānāvaṇṇaṁ punappunaṁ.

Bhūmiṁ udukkhalaṁ katvā,

dhaññaṁ katvāna sakkharaṁ;

Sineruṁ musalaṁ katvā,

maddi komārikā yathā.

‘Dhītāhaṁ buddhaseṭṭhassa,

nāmenuppalasavhayā;

Abhiññāsu vasībhūtā,

tava sāsanakārikā.

Nānāvikubbanaṁ katvā,

dassetvā lokanāyakaṁ;

Nāmagottañca sāvetvā,

pāde vandāmi cakkhuma.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

Paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

Sabhāvena mahesino.

Purimānaṁ jinaggānaṁ,

saṅgamaṁ te nidassitaṁ;

Adhikāraṁ bahuṁ mayhaṁ,

tuyhatthāya mahāmuni.

Yaṁ mayā pūritaṁ kammaṁ,

Kusalaṁ sara me muni;

Tavatthāya mahāvīra,

Puññaṁ upacitaṁ mayā.

Abhabbaṭṭhāne vajjetvā,

vārayantī anācaraṁ;

Tavatthāya mahāvīra,

cattaṁ me jīvituttamaṁ.

Dasakoṭisahassāni,

adāsiṁ mama jīvitaṁ;

Pariccattā ca me homi,

tavatthāya mahāmuni’.

Tadātivimhitā sabbā,

sirasāva katañjalī;

‘Avocayye kathaṁ āsi,

atuliddhiparakkamā’.

Satasahassito kappe,

nāgakaññā ahaṁ tadā;

Vimalā nāma nāmena,

kaññānaṁ sādhusammatā.

Mahorago mahānāgo,

pasanno jinasāsane;

Padumuttaraṁ mahātejaṁ,

nimantesi sasāvakaṁ.

Ratanamayaṁ maṇḍapaṁ,

pallaṅkaṁ ratanāmayaṁ;

Ratanaṁ vālukākiṇṇaṁ,

upabhogaṁ ratanāmayaṁ.

Maggañca paṭiyādesi,

ratanaddhajabhūsitaṁ;

Paccuggantvāna sambuddhaṁ,

vajjanto tūriyehi so.

Parisāhi ca catūhi,

parivuto lokanāyako;

Mahoragassa bhavane,

nisīdi paramāsane.

Annaṁ pānaṁ khādanīyaṁ,

bhojanañca mahārahaṁ;

Varaṁ varañca pādāsi,

nāgarājā mahāyasaṁ.

Bhuñjitvāna sambuddho,

pattaṁ dhovitvā yoniso;

Anumodanīyaṅkāsi,

nāgakaññā mahiddhikā.

Sabbaññuṁ phullitaṁ disvā,

nāgakaññā mahāyasaṁ;

Pasannaṁ satthuno cittaṁ,

sunibandhañca mānasaṁ.

Mamañca cittamaññāya,

jalajuttamanāmako;

Tasmiṁ khaṇe mahāvīro,

bhikkhuniṁ dassayiddhiyā.

Iddhī anekā dassesi,

bhikkhunī sā visāradā;

Pamoditā vedajātā,

satthāraṁ idamabravi.

‘Addasāhaṁ imaṁ iddhiṁ,

sumanaṁ itarāyapi;

Kathaṁ ahosi sā vīra,

iddhiyā suvisāradā’.

‘Orasā mukhato jātā,

dhītā mama mahiddhikā;

Mamānusāsanikarā,

iddhiyā suvisāradā’.

Buddhassa vacanaṁ sutvā,

evaṁ patthesahaṁ tadā;

‘Ahampi tādisā homi,

iddhiyā suvisāradā.

Pamoditāhaṁ sumanā,

patthe uttamamānasā;

Anāgatamhi addhāne,

īdisā homi nāyaka’.

Maṇimayamhi pallaṅke,

maṇḍapamhi pabhassare;

Annapānena tappetvā,

sasaṅghaṁ lokanāyakaṁ.

Nāgānaṁ pavaraṁ pupphaṁ,

aruṇaṁ nāma uppalaṁ;

‘Vaṇṇaṁ me īdisaṁ hotu’,

pūjesiṁ lokanāyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tato cutāhaṁ manuje,

upapannā sayambhuno;

Uppalehi paṭicchannaṁ,

piṇḍapātamadāsahaṁ.

Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammesu cakkhumā.

Seṭṭhidhītā tadā hutvā,

bārāṇasipuruttame;

Nimantetvāna sambuddhaṁ,

sasaṅghaṁ lokanāyakaṁ.

Mahādānaṁ daditvāna,

uppalehi vināyakaṁ;

Pūjayitvā cetasāva,

vaṇṇasobhaṁ apatthayiṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Tassāsiṁ dutiyā dhītā,

samaṇaguttasavhayā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā sattadhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Ahaṁ khemā ca sappaññā,

paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā,

visākhā hoti sattamī.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tato cutā manussesu,

upapannā mahākule;

Pītaṁ maṭṭhaṁ varaṁ dussaṁ,

adaṁ arahato ahaṁ.

Tato cutāriṭṭhapure,

jātā vippakule ahaṁ;

Dhītā tiriṭivacchassa,

ummādantī manoharā.

Tato cutā janapade,

kule aññatare ahaṁ;

Pasūtā nātiphītamhi,

sāliṁ gopemahaṁ tadā.

Disvā paccekasambuddhaṁ,

pañcalājāsatānihaṁ;

Datvā padumacchannāni,

pañca puttasatānihaṁ.

Patthayiṁ tepi patthesuṁ,

madhuṁ datvā sayambhuno;

Tato cutā araññehaṁ,

ajāyiṁ padumodare.

Kāsirañño mahesīhaṁ,

hutvā sakkatapūjitā;

Ajaniṁ rājaputtānaṁ,

anūnaṁ satapañcakaṁ.

Yadā te yobbanappattā,

kīḷantā jalakīḷitaṁ;

Disvā opattapadumaṁ,

āsuṁ paccekanāyakā.

Sāhaṁ tehi vinābhūtā,

sutavīrehi sokinī;

Cutā isigilipasse,

gāmakamhi ajāyihaṁ.

Yadā buddhā sutamatī,

sutānaṁ bhattunopi ca;

Yāguṁ ādāya gacchantī,

aṭṭha paccekanāyake.

Bhikkhāya gāmaṁ gacchante,

disvā putte anussariṁ;

Khīradhārā viniggacchi,

tadā me puttapemasā.

Tato tesaṁ adaṁ yāguṁ,

pasannā sehi pāṇibhi;

Tato cutāhaṁ tidasaṁ,

nandanaṁ upapajjahaṁ.

Anubhotvā sukhaṁ dukkhaṁ,

saṁsaritvā bhavābhave;

Tavatthāya mahāvīra,

pariccattañca jīvitaṁ.

Evaṁ bahuvidhaṁ dukkhaṁ,

sampattī ca bahubbidhā;

Pacchime bhave sampatte,

jātā sāvatthiyaṁ pure.

Mahādhanaseṭṭhikule,

sukhite sajjite tathā;

Nānāratanapajjote,

sabbakāmasamiddhine.

Sakkatā pūjitā ceva,

mānitāpacitā tathā;

Rūpasobhaggasampannā,

kulesu atisakkatā.

Atīva patthitā cāsiṁ,

rūpabhogasirīhi ca;

Patthitā seṭṭhiputtehi,

anekehi satehipi.

Agāraṁ pajahitvāna,

pabbajiṁ anagāriyaṁ;

Aḍḍhamāse asampatte,

catusaccamapāpuṇiṁ.

Iddhiyā abhinimmitvā,

caturassaṁ rathaṁ ahaṁ;

Buddhassa pāde vandissaṁ,

lokanāthassa tādino.

‘Supupphitaggaṁ upagamma pādapaṁ,

Ekā tuvaṁ tiṭṭhasi sālamūle;

Na cāpi te dutiyo atthi koci,

Bāle na tvaṁ bhāyasi dhuttakānaṁ’.

‘Sataṁ sahassānipi dhuttakānaṁ,

Samāgatā edisakā bhaveyyuṁ;

Lomaṁ na iñje na sampavedhe,

Kiṁ me tuvaṁ māra karissaseko.

Esā antaradhāyāmi,

kucchiṁ vā pavisāmi te;

Bhamukantarikāyampi,

tiṭṭhantiṁ maṁ na dakkhasi.

Cittasmiṁ vasībhūtāmhi,

iddhipādā subhāvitā;

Sabbabandhanamuttāmhi,

na taṁ bhāyāmi āvuso.

Sattisūlūpamā kāmā,

khandhāsaṁ adhikuṭṭanā;

Yaṁ tvaṁ kāmaratiṁ brūsi,

aratī dāni sā mama.

Sabbattha vihatā nandī,

tamokhandho padālito;

Evaṁ jānāhi pāpima,

nihato tvamasi antaka’.

Jino tamhi guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

Aggā iddhimatīnanti,

parisāsu vināyako.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanettisamūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Khaṇena upanāmenti,

sahassāni samantato.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.

Uppalavaṇṇātheriyāpadānaṁ navamaṁ.