sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

1 Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadāna

“Bhavā sabbe parikkhīṇā,

bhavā santi vimocitā;

Sabbāsavā ca no natthi,

ārocema mahāmune.

Purimaṁ kusalaṁ kammaṁ,

yaṁ kiñci sādhupatthitaṁ;

Paribhogamayaṁ dinnaṁ,

tuyhatthāya mahāmune.

Buddhapaccekabuddhānaṁ,

sāvakānañca patthitaṁ;

Paribhogamayaṁ dinnaṁ,

tuyhatthāya mahāmune.

Uccanīcamayaṁ kammaṁ,

bhikkhūnaṁ sādhupatthitaṁ;

Uccākulaparikammaṁ,

katametaṁ mahāmune.

Teneva sukkamūlena,

coditā kammasampadā;

Mānusikamatikkantā,

jāyiṁsu khattiye kule.

Uppatte ca kate kamme,

jātiyā vāpi ekato;

Pacchime ekato jātā,

khattiyā kulasambhavā.

Rūpavatī bhogavatī,

lābhasakkārapūjitā;

Antepure mahāvīra,

devānaṁ viya nandane.

Nibbinditvā agāramhā,

pabbajimhanagāriyaṁ;

Katipāhaṁ upādāya,

sabbā pattāmha nibbutiṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Upanenti bahū amhe,

sadā sakkatapūjitā.

Kilesā jhāpitā amhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāma anāsavā.

Svāgataṁ vata no āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasavatīpamukhaaṭṭhārasabhikkhunīsahassāpadānaṁ paṭhamaṁ.