sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

3. Uppaladāyikātherīapadāna

“Nagare aruṇavatiyā,

aruṇo nāma khattiyo;

Tassa rañño ahuṁ bhariyā,

ekajjhaṁ cārayāmahaṁ.

Rahogatā nisīditvā,

evaṁ cintesahaṁ tadā;

‘Kusalaṁ me kataṁ natthi,

ādāya gamiyaṁ mama.

Mahābhitāpaṁ kaṭukaṁ,

ghorarūpaṁ sudāruṇaṁ;

Nirayaṁ nūna gacchāmi,

ettha me natthi saṁsayo’.

Evāhaṁ cintayitvāna,

pahaṁsetvāna mānasaṁ;

Rājānaṁ upagantvāna,

idaṁ vacanamabraviṁ.

‘Itthī nāma mayaṁ deva,

purisānittarā ahu;

Ekaṁ me samaṇaṁ dehi,

bhojayissāmi khattiya’.

Adāsi me tadā rājā,

samaṇaṁ bhāvitindriyaṁ;

Tassa pattaṁ gahetvāna,

paramannena pūrayiṁ.

Pūretvā paramaṁ annaṁ,

saha sugandhalepanaṁ;

Mahācelena chāditvā,

adāsiṁ tuṭṭhamānasā.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Sahassadevarājūnaṁ,

mahesittamakārayiṁ;

Sahassacakkavattīnaṁ,

mahesittamakārayiṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Nānāvidhaṁ bahuṁ aññaṁ,

tassa kammaphalaṁ tato.

Uppalasseva me vaṇṇo,

abhirūpā sudassanā;

Itthisabbaṅgasampannā,

abhijātā jutindharā.

Pacchime bhave sampatte,

ajāyiṁ sākiye kule;

Nārīsahassapāmokkhā,

suddhodanasutassahaṁ.

Nibbinditvā agārehaṁ,

pabbajiṁ anagāriyaṁ;

Sattamīrattisampattā,

catusaccamapāpuṇiṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Parimetuṁ na sakkomi,

piṇḍapātassidaṁ phalaṁ.

Yaṁ mayhaṁ pūritaṁ kammaṁ,

Kusalaṁ sarase muni;

Tuyhatthāya mahāvīra,

Paricattaṁ bahuṁ mayā.

Ekattiṁse ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

piṇḍapātassidaṁ phalaṁ.

Dve gatiyo pajānāmi,

devattaṁ atha mānusaṁ;

Aññaṁ gatiṁ na jānāmi,

piṇḍapātassidaṁ phalaṁ.

Ucce kule pajānāmi,

mahāsāle mahaddhane;

Aññe kule na jānāmi,

piṇḍapātassidaṁ phalaṁ.

Bhavābhave saṁsaritvā,

sukkamūlena coditā;

Amanāpaṁ na passāmi,

somanassakataṁ phalaṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mama mahāvīra,

uppannaṁ tava santike.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Uppaladāyikātheriyāpadānaṁ tatiyaṁ.