sutta » kn » ud » vagga1 » Udāna 1.10

Translators: sujato

Heartfelt Sayings 1.10

Bāhiyasutta

With Bāhiya

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
Now at that time Bāhiya of the Bark Cloth was residing by Suppāraka on the ocean shore, where he was honored, respected, revered, venerated, and esteemed. And he received robes, almsfood, lodgings, and medicines and supplies for the sick.

Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as he was in private retreat this thought came to his mind,

“ye kho keci loke arahanto vā arahattamaggaṁ vā samāpannā, ahaṁ tesaṁ aññataro”ti.
“I am one of those in the world who are perfected or on the path to perfection.”

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca:
Then a deity who was a former relative of Bāhiya, having compassion and wanting what’s best for him, approached him and said:

“neva kho tvaṁ, bāhiya, arahā, nāpi arahattamaggaṁ vā samāpanno.
“Bāhiya, you’re not a perfected one, nor on the path to perfection.

Sāpi te paṭipadā natthi yāya tvaṁ arahā vā assa arahattamaggaṁ vā samāpanno”ti.
You don’t have the practice by which you might become a perfected one or one on the path to perfection.”

“Atha ke carahi sadevake loke arahanto vā arahattamaggaṁ vā samāpannā”ti?
“Then who exactly are those in the world who are perfected or on the path to perfection?”

“Atthi, bāhiya, uttaresu janapadesu sāvatthī nāma nagaraṁ.
“In the northern lands there is a city called Sāvatthī.

Tattha so bhagavā etarahi viharati arahaṁ sammāsambuddho.
There that Blessed One is now staying, the perfected one, the fully awakened Buddha.

So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṁ desetī”ti.
He is a perfected one and teaches the Dhamma for the sake of perfection.”

Atha kho bāhiyo dārucīriyo tāya devatāya saṁvejito tāvadeva suppārakamhā pakkāmi.
Impelled by that deity, Bāhiya left Suppāraka right away.

Sabbattha ekarattiparivāsena yena sāvatthī jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.
Sojourning no more than a single night in any place, he made his way to Anāthapiṇḍika’s Monastery in the Jeta Grove at Sāvatthī.

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.
At that time several mendicants were walking mindfully in the open air.

Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca:
Bāhiya approached them and said,

“kahaṁ nu kho, bhante, etarahi bhagavā viharati arahaṁ sammāsambuddho?
“Sirs, where is the Blessed One at present, the perfected one, the fully awakened Buddha?

Dassanakāmamhā mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For I want to see him.”

“Antaragharaṁ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā”ti.
“He has entered an inhabited area for almsfood, Bāhiya.”

Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.
Then Bāhiya rushed out of the Jeta Grove and entered Sāvatthī, where he saw the Buddha walking for alms. He was impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.

Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṁ etadavoca:
Bāhiya went up to the Buddha, bowed down with his head at the Buddha’s feet, and said,

“desetu me, bhante, bhagavā dhammaṁ; desetu sugato dhammaṁ,
“Sir, let the Blessed One teach me the Dhamma! Let the Holy One teach me the Dhamma!

yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
That would be for my lasting welfare and happiness.”

Evaṁ vutte, bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:
The Buddha said this:

“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.
“It’s not the time, Bāhiya, so long as I have entered an inhabited area for almsfood.”

Dutiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:
For a second time, Bāhiya said,

“dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ.
“But you never know, sir, when life is at risk, either the Buddha’s or my own.

Desetu me, bhante, bhagavā dhammaṁ;
Let the Blessed One teach me the Dhamma! Let the Holy One teach me the Dhamma!

desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
That would be for my lasting welfare and happiness.”

Dutiyampi kho bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:
For a second time, the Buddha said,

“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.
“It’s not the time, Bāhiya, so long as I have entered an inhabited area for almsfood.”

Tatiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:
For a third time, Bāhiya said,

“dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ.
“But you never know, sir, when life is at risk, either the Buddha’s or my own.

Desetu me, bhante, bhagavā dhammaṁ;
Let the Blessed One teach me the Dhamma! Let the Holy One teach me the Dhamma!

desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
That would be for my lasting welfare and happiness.”

“Tasmātiha te, bāhiya, evaṁ sikkhitabbaṁ:
“In that case, Bāhiya, you should train like this:

‘diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissatī’ti.
‘In the seen will be merely the seen; in the heard will be merely the heard; in the thought will be merely the thought; in the known will be merely the known.’

Evañhi te, bāhiya, sikkhitabbaṁ.
That’s how you should train.

Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissati,
When you have trained in this way,

tato tvaṁ, bāhiya, na tena.
you won’t be ‘by that’.

Yato tvaṁ, bāhiya, na tena;
When you’re not ‘by that’,

tato tvaṁ, bāhiya, na tattha.
you won’t be ‘in that’.

Yato tvaṁ, bāhiya, na tattha,
When you’re not ‘in that’,

tato tvaṁ, bāhiya, nevidha na huraṁ na ubhayamantarena.
you won’t be in this world or the world beyond or between the two.

Esevanto dukkhassā”ti.
Just this is the end of suffering.”

Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci.
Then, due to this brief Dhamma teaching of the Buddha, Bāhiya’s mind was right away freed from defilements by not grasping.

Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi.
And when the Buddha had given Bāhiya this brief advice he left.

Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.
But soon after the Buddha had left, a cow with a baby calf charged at Bāhiya and took his life.

Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ;
Then the Buddha wandered for alms in Sāvatthī. After the meal, on his return from almsround, he departed the city together with several mendicants and saw that Bāhiya had passed away.

disvāna bhikkhū āmantesi:
He said to the monks,

“gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṁ; mañcakaṁ āropetvā nīharitvā jhāpetha; thūpañcassa karotha.
“Mendicants, pick up Bāhiya’s corpse. Having lifted it onto a cot and carried it, cremate it and build a monument.

Sabrahmacārī vo, bhikkhave, kālaṅkato”ti.
Mendicants, one of your spiritual companions has passed away.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
“Yes, sir,” replied those mendicants. They did as the Buddha asked, then returned to the Buddha

Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
and said,

“daḍḍhaṁ, bhante, bāhiyassa dārucīriyassa sarīraṁ, thūpo cassa kato.
“Sir, Bāhiya’s corpse has been cremated and a monument built for him.

Tassa kā gati, ko abhisamparāyo”ti?
Where has he been reborn in his next life?”

“Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi.
“Mendicants, Bāhiya was astute. He practiced in line with the teachings, and did not trouble me about the teachings.

Parinibbuto, bhikkhave, bāhiyo dārucīriyo”ti.
Bāhiya of the Bark Cloth has become fully extinguished.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yattha āpo ca pathavī,
“Where water and earth,

tejo vāyo na gādhati;
fire and air find no footing:

Na tattha sukkā jotanti,
there no star does shine,

ādicco nappakāsati;
nor does the sun shed its light;

Na tattha candimā bhāti,
there the moon glows not,

tamo tattha na vijjati.
yet no darkness is found.

Yadā ca attanāvedi,
And when a sage, a brahmin, finds understanding

muni monena brāhmaṇo;
through their own sagacity,

Atha rūpā arūpā ca,
then from forms and formless,

sukhadukkhā pamuccatī”ti.
from pleasure and pain they are released.”

Dasamaṁ.

Ayampi udāno vutto bhagavatā iti me sutanti.
This too is a heartfelt saying that was spoken by the Blessed One: that is what I heard.

Bodhivaggo paṭhamo.

Tassuddānaṁ

Tayo bodhī ca huṁhuṅko,

brāhmaṇā kassapena ca;

Aja saṅgāma jaṭilā,

bāhiyenāti te dasāti.