sutta » kn » ud » vagga2 » Udāna 2.2

Translators: sujato

Heartfelt Sayings 2.2

Rājasutta

Kings

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several mendicants sat together in the assembly hall and this discussion came up among them:

“ko nu kho, āvuso, imesaṁ dvinnaṁ rājūnaṁ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo”ti?
“Which of these two kings has greater wealth, riches, treasury, dominion, vehicles, forces, might, and power: King Seniya Bimbisāra of Magadha or King Pasenadi of Kosala?”

Ayañcarahi tesaṁ bhikkhūnaṁ antarākathā hoti vippakatā.
At that point the conversation among those mendicants was left unfinished.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, sat down on the seat spread out,

Nisajja kho bhagavā bhikkhū āmantesi:
and addressed the mendicants:

“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti?
“Mendicants, what were you sitting talking about just now? What conversation was left unfinished?”

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about when the Buddha arrived. The Buddha said,

‘ko nu kho, āvuso, imesaṁ dvinnaṁ rājūnaṁ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’ti?

Ayaṁ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

Sannipatitānaṁ vo, bhikkhave, dvayaṁ karaṇīyaṁ—
When you’re sitting together you should do one of two things:

dhammī vā kathā ariyo vā tuṇhībhāvo”ti.
discuss the teachings or keep noble silence.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yañca kāmasukhaṁ loke,
“Neither the pleasures of the senses,

yañcidaṁ diviyaṁ sukhaṁ;
nor even divine happiness,

Taṇhakkhayasukhassete,
is worth even a sixteenth part

kalaṁ nāgghanti soḷasin”ti.
of the happiness of craving’s end.”

Dutiyaṁ.