sutta » kn » ud » vagga2 » Udāna 2.4

Translators: sujato

Heartfelt Sayings 2.4

Sakkārasutta

Esteem

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
Now at that time the Buddha was honored, respected, revered, venerated, and esteemed. And he received robes, almsfood, lodgings, and medicines and supplies for the sick.

Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
And the mendicant Saṅgha was also honored, respected, revered, venerated, and esteemed. And they received robes, almsfood, lodgings, and medicines and supplies for the sick.

Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
But the wanderers who followed other religions were not honored, respected, revered, venerated, and esteemed. And they didn’t receive robes, almsfood, lodgings, and medicines and supplies for the sick.

Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṁ asahamānā bhikkhusaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.
Then those wanderers who followed other religions, unable to bear the esteem of the mendicant Sangha, abused, attacked, harassed, and troubled the mendicants in the village and the wilderness.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.

“etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṁ asahamānā bhikkhusaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Gāme araññe sukhadukkhaphuṭṭho,
“When struck by pleasure and pain <j>in the village or wilderness,

Nevattato no parato dahetha;
regard it not as self or other.

Phusanti phassā upadhiṁ paṭicca,
Contacts strike because of attachment;

Nirūpadhiṁ kena phuseyyu phassā”ti.
how would contacts strike one free of attachment?”

Catutthaṁ.