sutta » kn » ud » vagga3 » Udāna 3.5

Translators: sujato

Heartfelt Sayings 3.5

Mahāmoggallānasutta

With Mahāmoggallāna

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha, cross-legged, with his body straight and mindfulness of the body well-established in himself.

Addasā kho bhagavā āyasmantaṁ mahāmoggallānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Sati kāyagatā upaṭṭhitā,
“With mindfulness of the body established,

Chasu phassāyatanesu saṁvuto;
restrained in the six fields of contact,

Satataṁ bhikkhu samāhito,
a mendicant always immersed in samādhi

Jaññā nibbānamattano”ti.
would know quenching in themselves.”

Pañcamaṁ.