sutta » kn » ud » vagga4 » Udāna 4.10

Translators: sujato

Heartfelt Sayings 4.10

Sāriputtaupasamasutta

The Peacefulness of Sāriputta

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamāno.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own peacefulness.

Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Upasantasantacittassa,
“With mind at peace, so full of peace,

netticchinnassa bhikkhuno;
for a mendicant who has cut the cord,

Vikkhīṇo jātisaṁsāro,
transmigration through births is finished:

mutto so mārabandhanā”ti.
they’re freed from Māra’s bonds.”

Dasamaṁ.

Meghiyavaggo catuttho.

Tassuddānaṁ

Meghiyo uddhatā gopālo,

yakkho nāgena pañcamaṁ;

Piṇḍolo sāriputto ca,

sundarī bhavati aṭṭhamaṁ;

Upaseno vaṅgantaputto,

sāriputto ca te dasāti.