sutta » kn » ud » vagga5 » Udāna 5.5

Translators: sujato

Heartfelt Sayings 5.5

Uposathasutta

Sabbath

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti.
Now, at that time it was the sabbath, and the Buddha was sitting surrounded by the Saṅgha of monks.

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
And then, as the night was getting late, in the first watch of the night, Venerable Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,

“abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinno bhikkhusaṅgho;
“Sir, the night is getting late. It is the first watch of the night, and the Saṅgha of monks has been sitting long.

uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti.
Please, sir, may the Buddha recite the monastic code to the monks.”

Evaṁ vutte, bhagavā tuṇhī ahosi.
But when he said this, the Buddha kept silent.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a second time, as the night was getting late, in the middle watch of the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,

“abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinno bhikkhusaṅgho;
“Sir, the night is getting late. It is the first watch of the night, and the Saṅgha of monks has been sitting long.

uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti.
Please, sir, may the Buddha recite the monastic code to the monks.”

Dutiyampi kho bhagavā tuṇhī ahosi.
But for a second time the Buddha kept silent.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a third time, as the night was getting late, in the last watch of the night, as dawn stirred, bringing joy to the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,

“abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinno bhikkhusaṅgho;
“Sir, the night is getting late. It is the last watch of the night and dawn stirs, bringing joy to the night.

uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti.
Please, sir, may the Buddha recite the monastic code to the monks.”

“Aparisuddhā, ānanda, parisā”ti.
“Ānanda, the assembly is not pure.”

Atha kho āyasmato mahāmoggallānassa etadahosi:
Then Venerable Mahāmoggallāna thought,

“kaṁ nu kho bhagavā puggalaṁ sandhāya evamāha:
“Who is the Buddha talking about?”

‘aparisuddhā, ānanda, parisā’”ti?

Atha kho āyasmā mahāmoggallāno sabbāvantaṁ bhikkhusaṅghaṁ cetasā ceto paricca manasākāsi.
Then he focused on comprehending the minds of everyone in the Saṅgha.

Addasā kho āyasmā mahāmoggallāno taṁ puggalaṁ dussīlaṁ pāpadhammaṁ asuciṁ saṅkassarasamācāraṁ paṭicchannakammantaṁ assamaṇaṁ samaṇapaṭiññaṁ abrahmacāriṁ brahmacāripaṭiññaṁ antopūtiṁ avassutaṁ kasambujātaṁ majjhe bhikkhusaṅghassa nisinnaṁ.
He saw that unethical person, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved, sitting in the middle of the Saṅgha.

Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṁ puggalaṁ etadavoca:
When he saw him he got up from his seat, went up to him and said,

“uṭṭhehi, āvuso, diṭṭhosi bhagavatā;
“Get up, reverend. The Buddha has seen you.

natthi te bhikkhūhi saddhiṁ saṁvāso”ti.
You can’t live in communion with the monks.”

Evaṁ vutte, so puggalo tuṇhī ahosi.
But when he said this, that person kept silent.

Dutiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca:
For a second time and a third time,

“uṭṭhehi, āvuso, diṭṭhosi bhagavatā;
he asked that monk to leave.

natthi te bhikkhūhi saddhiṁ saṁvāso”ti.

Dutiyampi kho …pe…

tatiyampi kho so puggalo tuṇhī ahosi.
But for a third time that person kept silent.

Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Venerable Mahāmoggallāna took that person by the arm, ejected him out the gate, and bolted the door. Then he went up to the Buddha, and said to him,

“nikkhāmito, bhante, so puggalo mayā.
“I have ejected that person.

Parisuddhā parisā.
The assembly is pure.

Uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti.
Please, sir, may the Buddha recite the monastic code to the monks.”

“Acchariyaṁ, moggallāna, abbhutaṁ, moggallāna.
“It’s incredible, Moggallāna, it’s amazing,

Yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī”ti.
how that silly man waited to be taken by the arm!”

Atha kho bhagavā bhikkhū āmantesi:
Then the Buddha said to the monks,

“na dānāhaṁ, bhikkhave, ito paraṁ uposathaṁ karissāmi, pātimokkhaṁ uddisissāmi.
“From this day forth, monks, I will not perform the sabbath or recite the monastic code.

Tumheva dāni, bhikkhave, ito paraṁ uposathaṁ kareyyātha, pātimokkhaṁ uddiseyyātha.
Now you should perform the sabbath and recite the monastic code.

Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ tathāgato aparisuddhāya parisāya uposathaṁ kareyya, pātimokkhaṁ uddiseyya.
It’s impossible, monks, it can’t happen that a Realized One could recite the monastic code in an impure assembly.

Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti.
Seeing these eight incredible and amazing things the titans love the ocean.

Katame aṭṭha?
What eight?

Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto.
The ocean gradually slants, slopes, and inclines, with no abrupt precipice.

Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto;

ayaṁ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the first thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati.
Furthermore, the ocean is consistent and doesn’t overflow its boundaries.

Yampi, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati;

ayaṁ, bhikkhave, mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the second thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti.
Furthermore, the ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach.

Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti thalaṁ ussāreti;

ayaṁ, bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the third thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni; ‘mahāsamuddo’tveva saṅkhaṁ gacchanti.
Furthermore, when they reach the ocean, all the great rivers—that is, the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’.

Yampi, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṁ gacchanti;

ayaṁ, bhikkhave, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the fourth thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati.
Furthermore, for all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.

Yampi, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;

ayaṁ, bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the fifth thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, mahāsamuddo ekaraso loṇaraso.
Furthermore, the ocean has just one taste, the taste of salt.

Yampi, bhikkhave, mahāsamuddo ekaraso loṇaraso;

ayaṁ, bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the sixth thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ.
Furthermore, the ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.

Yampi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ;

ayaṁ, bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the seventh thing the titans love about the ocean.

Puna caparaṁ, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso. Tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.
Furthermore, many great beings live in the ocean, such as leviathans, leviathan-gulpers, leviathan-gulper-gulpers, titans, dragons, and centaurs. In the ocean there are life-forms a hundred leagues long, or even two hundred, three hundred, four hundred, or five hundred leagues long.

Yampi, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā …pe… pañcayojanasatikāpi attabhāvā;

ayaṁ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.
This is the eighth thing the titans love about the ocean.

Ime kho, bhikkhave, aṭṭha mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.
Seeing these eight incredible and amazing things the titans love the ocean.

Evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
In the same way, seeing eight incredible and amazing things, mendicants, the mendicants love this teaching and training.

Katame aṭṭha?
What eight?

Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;
The ocean gradually slants, slopes, and inclines, with no abrupt precipice.

evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.
In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.

Yampi, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the first thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati;
The ocean is consistent and doesn’t overflow its boundaries.

evamevaṁ kho, bhikkhave, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti.
In the same way, when a training rule is laid down for my disciples they wouldn’t break it even for the sake of their own life.

Yampi, bhikkhave, mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the second thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati; yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti;
The ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach.

evamevaṁ kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; atha kho naṁ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena.
In the same way, the Saṅgha doesn’t accommodate a person who is unethical, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved. But they quickly gather and expel them. Even if such a person is sitting in the middle of the Saṅgha, they’re far from the Saṅgha, and the Saṅgha is far from them.

Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the third thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṁ gacchanti;
Furthermore, when they reach the ocean, all the great rivers—that is, the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’.

evamevaṁ kho, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti.
In the same way, when they go forth from the lay life to homelessness, all four classes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’.

Yampi, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the fourth thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;
For all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.

evamevaṁ kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati.
In the same way, though several mendicants become fully extinguished in the element of extinguishment with nothing left over, the element of extinguishment never empties or fills up.

Yampi, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the fifth thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, mahāsamuddo ekaraso loṇaraso;
The ocean has just one taste, the taste of salt.

evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo ekaraso vimuttiraso.
In the same way, this teaching and training has one taste, the taste of freedom.

Yampi, bhikkhave, ayaṁ dhammavinayo ekaraso vimuttiraso;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the sixth thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ;
The ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.

evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
In the same way, this teaching and training is full of many kinds of treasures, such as the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.

Yampi, bhikkhave, ayaṁ dhammavinayo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the seventh thing the mendicants love about this teaching and training.

Seyyathāpi, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā;
Many great beings live in the ocean, such as leviathans, leviathan-gulpers, leviathan-gulper-gulpers, titans, dragons, and centaurs. In the ocean there are life-forms a hundred leagues long, or even two hundred, three hundred, four hundred, or five hundred leagues long.

evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso;tatrime bhūtā—sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno.
In the same way, great beings live in this teaching and training, and these are those beings. The stream-enterer and the one practicing to realize the fruit of stream-entry. The once-returner and the one practicing to realize the fruit of once-return. The non-returner and the one practicing to realize the fruit of non-return. The perfected one, and the one practicing for perfection.

Yampi, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno;

ayaṁ, bhikkhave, imasmiṁ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.
This is the eighth thing the mendicants love about this teaching and training.

Ime kho, bhikkhave, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantī”ti.
Seeing these eight incredible and amazing things, the mendicants love this teaching and training.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Channamativassati,
“The rain saturates things that are covered up;

vivaṭaṁ nātivassati;
it doesn’t saturate things that are open.

Tasmā channaṁ vivaretha,
Therefore you should open up a covered thing,

evaṁ taṁ nātivassatī”ti.
so the rain will not saturate it.”

Pañcamaṁ.