sutta » kn » ud » vagga6 » Udāna 6.2

Translators: sujato

Heartfelt Sayings 6.2

Sattajaṭilasutta

Seven Matted-Hair Ascetics

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

Tena kho pana samayena bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti.
Then in the late afternoon, the Buddha came out of retreat and sat outside the gate.

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.

Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivividhamādāya bhagavato avidūre atikkamanti.
Now at that time seven matted-hair ascetics, seven Jain ascetics, seven naked ascetics, seven one-cloth ascetics, and seven wanderers passed by not far from the Buddha. Their armpits and bodies were hairy, and their nails were long; and they carried their stuff with shoulder-poles.

Addasā kho rājā pasenadi kosalo te satta ca jaṭile, satta ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake, parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante.
King Pasenadi saw them passing by.

Disvāna uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇajāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, tenañjaliṁ paṇāmetvā tikkhattuṁ nāmaṁ sāvesi:
He got up from his seat, arranged his robe over one shoulder, knelt with his right knee on the ground, raised his joined palms toward those various ascetics, and pronounced his name three times:

“rājāhaṁ, bhante, pasenadi kosalo;
“Sirs, I am Pasenadi, king of Kosala!

rājāhaṁ, bhante, pasenadi kosalo;
I am Pasenadi, king of Kosala!

rājāhaṁ, bhante, pasenadi kosalo”ti.
I am Pasenadi, king of Kosala!”

Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu, sattasu ca nigaṇṭhesu, sattasu ca acelakesu, sattasu ca ekasāṭakesu, sattasu ca paribbājakesu, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then, soon after those ascetics had left, King Pasenadi went up to the Buddha, bowed, sat down to one side, and said to him,

“ye kho, bhante, loke arahanto vā arahattamaggaṁ vā samāpannā ete tesaṁ aññatare”ti.
“Sir, are they among those in the world who are perfected ones or who are on the path to perfection?”

“Dujjānaṁ kho etaṁ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṁ ajjhāvasantena kāsikacandanaṁ paccanubhontena mālāgandhavilepanaṁ dhārayantena jātarūparajataṁ sādiyantena—ime vā arahanto, ime vā arahattamaggaṁ samāpannāti.
“Great king, as a layman enjoying sensual pleasures, living at home with your children, using sandalwood imported from Kāsi, wearing garlands, perfumes, and makeup, and accepting gold and money, it’s hard for you to know who is perfected or on the path to perfection.

Saṁvāsena kho, mahārāja, sīlaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññena.
You can get to know a person’s ethics by living with them. But only after a long time, not casually; only when attentive, not when inattentive; and only by the wise, not the witless.

Saṁvohārena kho, mahārāja, soceyyaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññena.
You can get to know a person’s purity by dealing with them. …

Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññena.
You can get to know a person’s resilience in times of trouble. …

Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññenā”ti.
You can get to know a person’s wisdom by discussion. But only after a long time, not casually; only when attentive, not when inattentive; and only by the wise, not the witless.”

“Acchariyaṁ, bhante, abbhutaṁ, bhante.
“It’s incredible, sir, it’s amazing,

Yāva subhāsitañcidaṁ, bhante, bhagavatā:
how well said this was by the Buddha. …

‘dujjānaṁ kho etaṁ, mahārāja, tayā gihinā puttasambādhasayanaṁ ajjhāvasantena kāsikacandanaṁ paccanubhontena mālāgandhavilepanaṁ dhārayantena jātarūparajataṁ sādiyantena—ime vā arahanto, ime vā arahattamaggaṁ samāpannāti.

Saṁvāsena kho, mahārāja, sīlaṁ veditabbaṁ …pe…

sākacchāya kho, mahārāja, paññā veditabbā.

Sā ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññenā’”ti.

“Ete, bhante, mama purisā corā ocarakā janapadaṁ ocaritvā gacchanti.
Sir, these are my spies, my undercover agents returning after spying on the country.

Tehi paṭhamaṁ ociṇṇaṁ ahaṁ pacchā osārissāmi.
First they go undercover, then I have them report to me.

Idāni te, bhante, taṁ rajojallaṁ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāressantī”ti.
And now—when they have washed off the dust and dirt, and are nicely bathed and anointed, with hair and beard dressed, and dressed in white—they will amuse themselves, supplied and provided with the five kinds of sensual stimulation.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Na vāyameyya sabbattha,
“Don’t strive in every situation,

nāññassa puriso siyā;
don’t become another’s man.

Nāññaṁ nissāya jīveyya,
Don’t live depending on another,

dhammena na vaṇiṁ care”ti.
and don’t use the teaching to make money.”

Dutiyaṁ.