sutta » kn » ud » vagga7 » Udāna 7.6

Translators: sujato

Heartfelt Sayings 7.6

Taṇhāsaṅkhayasutta

The Ending of Craving

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā aññāsikoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamāno.
Now at that time Venerable Koṇḍañña Who Understood was sitting not far from the Buddha, cross-legged, with his body straight, reviewing the freedom through the ending of craving.

Addasā kho bhagavā āyasmantaṁ aññāsikoṇḍaññaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yassa mūlaṁ chamā natthi,
“There is no root or ground or leaves for them,

paṇṇā natthi kuto latā;
so where would creepers sprout from?

Taṁ dhīraṁ bandhanā muttaṁ,
That wise one is released from bonds:

ko taṁ ninditumarahati;
who is worthy to criticize them?

Devāpi naṁ pasaṁsanti,
Even the gods praise them,

brahmunāpi pasaṁsito”ti.
and by Brahmā, too, they’re praised.”

Chaṭṭhaṁ.