sutta » kn » ud » vagga7 » Udāna 7.8

Translators: sujato

Heartfelt Sayings 7.8

Kaccānasutta

Kaccāna

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya.
Now at that time Venerable Mahākaccāna was sitting not far from the Buddha, cross-legged, with his body straight and mindfulness of the body well-established in himself.

Addasā kho bhagavā āyasmantaṁ mahākaccānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yassa siyā sabbadā sati,
“Their mindfulness would always

Satataṁ kāyagatā upaṭṭhitā;
be established in the body, constant:

No cassa no ca me siyā,
‘It might not be, and it might not be mine,

Na bhavissati na ca me bhavissati;
It will not be, and it will not be mine.’

Anupubbavihāri tattha so,
Meditating stage by stage on that,

Kāleneva tare visattikan”ti.
in time they’d cross over clinging.”

Aṭṭhamaṁ.