sutta » kn » ud » vagga8 » Udāna 8.2

Translators: sujato

Heartfelt Sayings 8.2

Dutiyanibbānapaṭisaṁyuttasutta

About Extinguishment (2nd)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.
Now at that time the Buddha was educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk about extinguishment.

Tedha bhikkhū aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasotā dhammaṁ suṇanti.
And those mendicants were paying attention, applying the mind, concentrating wholeheartedly, and actively listening.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Duddasaṁ anataṁ nāma,
“It’s hard to see what they call the ‘uninclined’,

na hi saccaṁ sudassanaṁ;
for the truth is not easy to see.

Paṭividdhā taṇhā jānato,
For one who has penetrated craving,

passato natthi kiñcanan”ti.
who knows and sees, there is nothing.”

Dutiyaṁ.