sutta » kn » ud » vagga8 » Udāna 8.5

Translators: sujato

Heartfelt Sayings 8.5

Cundasutta

With Cunda

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari.
At one time the Buddha was wandering in the land of the Mallas together with a large Saṅgha when he arrived at Pāvā.

Tatra sudaṁ bhagavā pāvāyaṁ viharati cundassa kammāraputtassa ambavane.
There he stayed in Cunda the smith’s mango grove.

Assosi kho cundo kammāraputto: “bhagavā kira mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pāvaṁ anuppatto pāvāyaṁ viharati mayhaṁ ambavane”ti.
Cunda heard that the Buddha had arrived and was staying in his mango grove.

Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then he went to the Buddha, bowed, and sat down to one side.

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
The Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk.

Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then Cunda said to the Buddha,

“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Sir, may the Buddha together with the mendicant Saṅgha please accept tomorrow’s meal from me.”

Adhivāsesi bhagavā tuṇhībhāvena.
The Buddha consented with silence.

Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Cunda got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ bhagavato kālaṁ ārocāpesi:
And when the night had passed Cunda had delicious fresh and cooked foods prepared in his own home, and plenty of pork on the turn. Then he had the Buddha informed of the time, saying,

“kālo, bhante, niṭṭhitaṁ bhattan”ti.
“Sir, it’s time. The meal is ready.”

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Cunda together with the mendicant Saṅgha, where he sat on the seat spread out

Nisajja kho bhagavā cundaṁ kammāraputtaṁ āmantesi:
and addressed Cunda,

“yaṁ te, cunda, sūkaramaddavaṁ paṭiyattaṁ tena maṁ parivisa,
“Cunda, please serve me with the pork on the turn that you’ve prepared.

yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ tena bhikkhusaṅghaṁ parivisā”ti.
And serve the mendicant Saṅgha with the other foods.”

“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ tena bhagavantaṁ parivisi;
“Yes, sir,” replied Cunda, and did as he was asked.

yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ tena bhikkhusaṅghaṁ parivisi.

Atha kho bhagavā cundaṁ kammāraputtaṁ āmantesi:
Then the Buddha addressed Cunda,

“yaṁ te, cunda, sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇāhi.
“Cunda, any pork on the turn that’s left over, you should bury it in a pit.

Nāhaṁ taṁ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra tathāgatassā”ti.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could properly digest it except for the Realized One.”

“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Yes, sir,” replied Cunda. He did as he was asked, then came back to the Buddha, bowed, and sat down to one side.

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
Then the Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk, after which he got up from his seat and left.

Atha kho bhagavato cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā.
After the Buddha had eaten Cunda’s meal, he fell severely ill with bloody dysentery, struck by dreadful pains, close to death.

Tatra sudaṁ bhagavā sato sampajāno adhivāsesi avihaññamāno.
But he endured unbothered, with mindfulness and situational awareness.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
Then the Buddha said to Venerable Ānanda,

“āyāmānanda, yena kusinārā tenupasaṅkamissāmā”ti.
“Come, Ānanda, let’s go to Kusinārā.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
“Yes, sir,” Ānanda replied.

Cundassa bhattaṁ bhuñjitvā,
I’ve heard that after eating

kammārassāti me sutaṁ;
the meal of Cunda the smith,

Ābādhaṁ samphusī dhīro,
the wise one fell severely ill,

pabāḷhaṁ māraṇantikaṁ.
with pains, close to death.

Bhuttassa ca sūkaramaddavena,
A severe sickness struck the Teacher

Byādhippabāḷho udapādi satthuno;
who had eaten the pork on the turn.

Viriccamāno bhagavā avoca,
While still purging the Buddha said:

“Gacchāmahaṁ kusināraṁ nagaran”ti.
“I’ll go to the citadel of Kusinārā.”

Atha kho bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi:
Then the Buddha left the road and went to the root of a certain tree, where he addressed Ānanda,

“iṅgha me tvaṁ, ānanda, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, ānanda, nisīdissāmī”ti.
“Please, Ānanda, fold my outer robe in four and spread it out for me. I am tired and will sit down.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.
“Yes, sir,” replied Ānanda, and did as he was asked.

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
and said to Venerable Ānanda,

“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara; pipāsitosmi, ānanda, pivissāmī”ti.
“Please, Ānanda, fetch me some water. I am thirsty and will drink.”

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

“idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni. Taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati.
“Sir, just now around five hundred carts have passed by. The shallow water has been churned up by their wheels, and it flows cloudy and murky.

Ayaṁ, bhante, kukudhā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā.
The Kakutthā river is not far away, with clear, sweet, cool water, clean, with smooth banks, delightful.

Ettha bhagavā pānīyañca pivissati gattāni ca sītīkarissatī”ti.
There the Buddha can drink and cool his limbs.”

Dutiyampi kho …pe…
For a second time,

tatiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
and a third time, the Buddha said to Ānanda,

“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara; pipāsitosmi, ānanda, pivissāmī”ti.
“Please, Ānanda, fetch me some water. I am thirsty and will drink.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā pattaṁ gahetvā yena sā nadī tenupasaṅkami.
“Yes, sir,” replied Ānanda. Taking his bowl he went to the river.

Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati.
Now, though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when Ānanda approached it flowed transparent, clear, and unclouded.

Atha kho āyasmato ānandassa etadahosi:
Then Venerable Ānanda thought,

“acchariyaṁ vata bho, abbhutaṁ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā.
“Oh, how incredible, how amazing! The Realized One has such psychic power and might!

Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti.
For though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when I approached it flowed transparent, clear, and unclouded.”

Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Gathering a bowl of drinking water he went back to the Buddha, and said to him,

“acchariyaṁ, bhante, abbhutaṁ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā.
“It’s incredible, sir, it’s amazing! The Realized One has such psychic power and might!

Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati.
For though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when I approached it flowed transparent, clear, and unclouded.

Pivatu bhagavā pānīyaṁ, pivatu sugato pānīyan”ti.
Drink the water, Blessed One! Drink the water, Holy One!”

Atha kho bhagavā pānīyaṁ apāyi.
So the Buddha drank the water.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena kukudhā nadī tenupasaṅkami; upasaṅkamitvā kukudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṁ tenupasaṅkami.
Then the Buddha together with a large Saṅgha of mendicants went to the Kakutthā River. He plunged into the river and bathed and drank.

Upasaṅkamitvā āyasmantaṁ cundakaṁ āmantesi:
And when he had emerged, he went to the mango grove, where he addressed Venerable Cundaka,

“iṅgha me tvaṁ, cundaka, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, cundaka, nipajjissāmī”ti.
“Please, Cundaka, fold my outer robe in four and spread it out for me. I am tired and will lie down.”

“Evaṁ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.
“Yes, sir,” replied Cundaka, and did as he was asked.

Atha kho bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
And then the Buddha laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.

Āyasmā pana cundako tattheva bhagavato purato nisīdi.
But Cundaka sat down right there in front of the Buddha.

Gantvāna buddho nadikaṁ kukudhaṁ,
Having gone to Kakutthā Creek,

Acchodakaṁ sātudakaṁ vippasannaṁ;
whose water was transparent, sweet, and clear,

Ogāhi satthā sukilantarūpo,
the Teacher, being tired, plunged in,

Tathāgato appaṭimodha loke.
the Realized One, without compare in the world.

Nhatvā ca pivitvā cudatāri satthā,
And after bathing and drinking the Teacher emerged.

Purakkhato bhikkhugaṇassa majjhe;
Before the group of mendicants, in the middle, <j>the Buddha,

Satthā pavattā bhagavā idha dhamme,
the Teacher who rolled forth <j>the present dispensation,

Upāgami ambavanaṁ mahesi;
the great seer went to the mango grove.

Āmantayi cundakaṁ nāma bhikkhuṁ,
He addressed the mendicant named Cundaka:

“Catugguṇaṁ santhara me nipajjaṁ”.
“Spread out my folded robe so I can lie down.”

So codito bhāvitattena cundo,
The evolved one urged Cunda,

Catugguṇaṁ santhari khippameva;
who quickly spread the folded robe.

Nipajji satthā sukilantarūpo,
The Teacher lay down so tired,

Cundopi tattha pamukhe nisīdīti.
while Cunda sat there before him.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
Then the Buddha said to Venerable Ānanda,

“siyā kho panānanda, cundassa kammāraputtassa koci vippaṭisāraṁ upadaheyya:
“Now it may happen, Ānanda, that others may give rise to some regret for Cunda the smith:

‘tassa te, āvuso cunda, alābhā, tassa te dulladdhaṁ yassa te tathāgato pacchimaṁ piṇḍapātaṁ bhuñjitvā parinibbuto’ti.
‘It’s your loss, friend Cunda, it’s your misfortune, in that the Realized One became fully extinguished after eating his last almsmeal from you.’

Cundassānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinodetabbo—
You should get rid of remorse in Cunda the smith like this:

Tassa te, āvuso cunda, lābhā, tassa te suladdhaṁ
‘You’re fortunate, friend Cunda, you’re so very fortunate,

yassa te tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto.
in that the Realized One became fully extinguished after eating his last almsmeal from you.

Sammukhā metaṁ, āvuso cunda, bhagavato sutaṁ, sammukhā paṭiggahitaṁ—
I have heard and learned this in the presence of the Buddha.

dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca.
There are two almsmeal offerings that have identical fruit and result, and are more fruitful and beneficial than other almsmeal offerings.

Katame dve?
What two?

Yañca piṇḍapātaṁ paribhuñjitvā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati.
The almsmeal after eating which a Realized One understands the supreme perfect awakening; and the almsmeal after eating which he becomes fully extinguished in the element of extinguishment with nothing left over.

Ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca.
These two almsmeal offerings have identical fruit and result, and are more fruitful and beneficial than other almsmeal offerings.

‘Āyusaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, vaṇṇasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, sukhasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, saggasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, yasasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyyasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitan’ti.
You’ve accumulated a deed that leads to long life, beauty, happiness, fame, heaven, and sovereignty.’

Cundassānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinodetabbo”ti.
You should dispel remorse in Cunda the smith like this.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Dadato puññaṁ pavaḍḍhati,
“A giver’s merit grows;

Saṁyamato veraṁ na cīyati;
enmity doesn’t build up when you have self-control.

Kusalo ca jahāti pāpakaṁ,
A skillful person gives up bad things—

Rāgadosamohakkhayā sanibbuto”ti.
with the end of greed, hate, and delusion, <j>they’re extinguished.”

Pañcamaṁ.