abhidhamma » vb » Vibhaṅga

Dhātuvibhaṅga

1. Suttantabhājanīya

Cha dhātuyo—

pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Tattha katamā pathavīdhātu?

Pathavīdhātudvayaṁ—

atthi ajjhattikā, atthi bāhirā.

Tattha katamā ajjhattikā pathavīdhātu?

Yaṁ ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ kakkhaḷattaṁ kakkhaḷabhāvo ajjhattaṁ upādinnaṁ, seyyathidaṁ—

kesā lomā nakhā dantā taco maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, yaṁ vā panaññampi atthi ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ kakkhaḷattaṁ kakkhaḷabhāvo ajjhattaṁ upādinnaṁ—

ayaṁ vuccati “ajjhattikā pathavīdhātu”.

Tattha katamā bāhirā pathavīdhātu?

Yaṁ bāhiraṁ kakkhaḷaṁ kharigataṁ kakkhaḷattaṁ kakkhaḷabhāvo bahiddhā anupādinnaṁ, seyyathidaṁ—

ayo lohaṁ tipu sīsaṁ sajjhaṁ muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅko masāragallaṁ tiṇaṁ kaṭṭhaṁ sakkharā kaṭhalaṁ bhūmi pāsāṇo pabbato, yaṁ vā panaññampi atthi bāhiraṁ kakkhaḷaṁ kharigataṁ kakkhaḷattaṁ kakkhaḷabhāvo bahiddhā anupādinnaṁ—

ayaṁ vuccati “bāhirā pathavīdhātu”.

Yā ca ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati “pathavīdhātu”.

Tattha katamā āpodhātu?

Āpodhātudvayaṁ—

atthi ajjhattikā, atthi bāhirā.

Tattha katamā ajjhattikā āpodhātu?

Yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa ajjhattaṁ upādinnaṁ, seyyathidaṁ—

pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṁ, yaṁ vā panaññampi atthi ajjhattaṁ paccattaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa ajjhattaṁ upādinnaṁ—

ayaṁ vuccati “ajjhattikā āpodhātu”.

Tattha katamā bāhirā āpodhātu?

Yaṁ bāhiraṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa bahiddhā anupādinnaṁ, seyyathidaṁ—

mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṁ dadhi sappi navanītaṁ telaṁ madhu phāṇitaṁ bhummāni vā udakāni antalikkhāni vā, yaṁ vā panaññampi atthi bāhiraṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa bahiddhā anupādinnaṁ—

ayaṁ vuccati “bāhirā āpodhātu”.

Yā ca ajjhattikā āpodhātu yā ca bāhirā āpodhātu, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati “āpodhātu”.

Tattha katamā tejodhātu?

Tejodhātudvayaṁ—

atthi ajjhattikā, atthi bāhirā.

Tattha katamā ajjhattikā tejodhātu?

Yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ usmā usmāgataṁ usumaṁ usumagataṁ ajjhattaṁ upādinnaṁ, seyyathidaṁ—

yena ca santappati yena ca jīrīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ vā panaññampi atthi ajjhattaṁ paccattaṁ tejo tejogataṁ usmā usmāgataṁ usumaṁ usumagataṁ ajjhattaṁ upādinnaṁ—

ayaṁ vuccati “ajjhattikā tejodhātu”.

Tattha katamā bāhirā tejodhātu?

Yaṁ bāhiraṁ tejo tejogataṁ usmā usmāgataṁ usumaṁ usumagataṁ bahiddhā anupādinnaṁ, seyyathidaṁ—

kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo, yaṁ vā panaññampi atthi bāhiraṁ tejo tejogataṁ usmā usmāgataṁ usumaṁ usumagataṁ bahiddhā anupādinnaṁ—

ayaṁ vuccati “bāhirā tejodhātu”.

Yā ca ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati “tejodhātu”.

Tattha katamā vāyodhātu?

Vāyodhātudvayaṁ—

atthi ajjhattikā, atthi bāhirā.

Tattha katamā ajjhattikā vāyodhātu?

Yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ thambhitattaṁ rūpassa ajjhattaṁ upādinnaṁ, seyyathidaṁ—

uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso iti vā, yaṁ vā panaññampi atthi ajjhattaṁ paccattaṁ vāyo vāyogataṁ thambhitattaṁ rūpassa ajjhattaṁ upādinnaṁ—

ayaṁ vuccati “ajjhattikā vāyodhātu”.

Tattha katamā bāhirā vāyodhātu?

Yaṁ bāhiraṁ vāyo vāyogataṁ thambhitattaṁ rūpassa bahiddhā anupādinnaṁ, seyyathidaṁ—

puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā, yaṁ vā panaññampi atthi bāhiraṁ vāyo vāyogataṁ thambhitattaṁ rūpassa bahiddhā anupādinnaṁ—

ayaṁ vuccati “bāhirā vāyodhātu”.

Yā ca ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati “vāyodhātu”.

Tattha katamā ākāsadhātu?

Ākāsadhātudvayaṁ—

atthi ajjhattikā, atthi bāhirā.

Tattha katamā ajjhattikā ākāsadhātu?

Yaṁ ajjhattaṁ paccattaṁ ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ maṁsalohitehi ajjhattaṁ upādinnaṁ, seyyathidaṁ—

kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ, yena ca asitapītakhāyitasāyitaṁ ajjhoharati, yattha ca asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca asitapītakhāyitasāyitaṁ adhobhāgaṁ nikkhamati, yaṁ vā panaññampi atthi ajjhattaṁ paccattaṁ ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ maṁsalohitehi ajjhattaṁ upādinnaṁ—

ayaṁ vuccati “ajjhattikā ākāsadhātu”.

Tattha katamā bāhirā ākāsadhātu?

Yaṁ bāhiraṁ ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ catūhi mahābhūtehi bahiddhā anupādinnaṁ—

ayaṁ vuccati “bāhirā ākāsadhātu”.

Yā ca ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati “ākāsadhātu”.

Tattha katamā viññāṇadhātu?

Cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manoviññāṇadhātu—

ayaṁ vuccati “viññāṇadhātu”.

Imā cha dhātuyo.

Aparāpi cha dhātuyo—

sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.

Tattha katamā sukhadhātu?

Yaṁ kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

ayaṁ vuccati “sukhadhātu”.

Tattha katamā dukkhadhātu?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

ayaṁ vuccati “dukkhadhātu”.

Tattha katamā somanassadhātu?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “somanassadhātu”.

Tattha katamā domanassadhātu?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

ayaṁ vuccati “domanassadhātu”.

Tattha katamā upekkhādhātu?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “upekkhādhātu”.

Tattha katamā avijjādhātu?

Yaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjādhātu”.

Imā cha dhātuyo.

Aparāpi cha dhātuyo—

kāmadhātu, byāpādadhātu, vihiṁsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṁsādhātu.

Tattha katamā kāmadhātu?

Kāmapaṭisaṁyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo—

ayaṁ vuccati kāmadhātu.

Heṭṭhato avīcinirayaṁ pariyantaṁ karitvā uparito paranimmitavasavattī deve anto karitvā yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṁ—

ayaṁ vuccati “kāmadhātu”.

Tattha katamā byāpādadhātu?

Byāpādapaṭisaṁyutto takko vitakko …pe… micchāsaṅkappo—

ayaṁ vuccati “byāpādadhātu”.

Dasasu vā āghātavatthūsu cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati “byāpādadhātu”.

Tattha katamā vihiṁsādhātu?

Vihiṁsāpaṭisaṁyutto takko vitakko …pe… micchāsaṅkappo—

ayaṁ vuccati “vihiṁsādhātu”.

Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṁsanā vihiṁsanā rosanā virosanā parūpaghāto—

ayaṁ vuccati “vihiṁsādhātu”.

Tattha katamā nekkhammadhātu?

Nekkhammapaṭisaṁyutto takko vitakko …pe… sammāsaṅkappo—

ayaṁ vuccati “nekkhammadhātu”.

Sabbepi kusalā dhammā “nekkhammadhātu”.

Tattha katamā abyāpādadhātu?

Abyāpādapaṭisaṁyutto takko vitakko …pe… sammāsaṅkappo—

ayaṁ vuccati “abyāpādadhātu”.

Yā sattesu metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “abyāpādadhātu”.

Tattha katamā avihiṁsādhātu?

Avihiṁsāpaṭisaṁyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—

ayaṁ vuccati “avihiṁsādhātu”.

Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “avihiṁsādhātu”.

Imā cha dhātuyo.

Iti imāni tīṇi chakkāni tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā aṭṭhārasa dhātuyo honti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Aṭṭhārasa dhātuyo—

cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

Tattha katamā cakkhudhātu?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

ayaṁ vuccati “cakkhudhātu”.

Tattha katamā rūpadhātu?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā …pe… rūpadhātupesā—

ayaṁ vuccati “rūpadhātu”.

Tattha katamā cakkhuviññāṇadhātu?

Cakkhuñca paṭicca rūpe ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjācakkhuviññāṇadhātu—

ayaṁ vuccati “cakkhuviññāṇadhātu”.

Tattha katamā sotadhātu?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

ayaṁ vuccati “sotadhātu”.

Tattha katamā saddadhātu?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho …pe… saddadhātupesā—

ayaṁ vuccati “saddadhātu”.

Tattha katamā sotaviññāṇadhātu?

Sotañca paṭicca sadde ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāsotaviññāṇadhātu—

ayaṁ vuccati “sotaviññāṇadhātu”.

Tattha katamā ghānadhātu?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

ayaṁ vuccati “ghānadhātu”.

Tattha katamā gandhadhātu?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho …pe… gandhadhātupesā—

ayaṁ vuccati “gandhadhātu”.

Tattha katamā ghānaviññāṇadhātu?

Ghānañca paṭicca gandhe ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāghānaviññāṇadhātu—

ayaṁ vuccati “ghānaviññāṇadhātu”.

Tattha katamā jivhādhātu?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

ayaṁ vuccati “jivhādhātu”.

Tattha katamā rasadhātu?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho …pe… rasadhātupesā—

ayaṁ vuccati “rasadhātu”.

Tattha katamā jivhāviññāṇadhātu?

Jivhañca paṭicca rase ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjājivhāviññāṇadhātu—

ayaṁ vuccati “jivhāviññāṇadhātu”.

Tattha katamā kāyadhātu?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

ayaṁ vuccati “kāyadhātu”.

Tattha katamā phoṭṭhabbadhātu?

Pathavīdhātu …pe… phoṭṭhabbadhātupesā—

ayaṁ vuccati “phoṭṭhabbadhātu”.

Tattha katamā kāyaviññāṇadhātu?

Kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjākāyaviññāṇadhātu—

ayaṁ vuccati “kāyaviññāṇadhātu”.

Tattha katamā manodhātu?

Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanodhātu;

sotaviññāṇadhātuyā …pe…

ghānaviññāṇadhātuyā …pe…

jivhāviññāṇadhātuyā …pe…

kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanodhātu sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanodhātu—

ayaṁ vuccati “manodhātu”.

Tattha katamā dhammadhātu?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, yañca rūpaṁ anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ, asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho?

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena vedanākkhandho …pe…

evaṁ bahuvidhena vedanākkhandho.

Ayaṁ vuccati “vedanākkhandho”.

Tattha katamo saññākkhandho?

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena saññākkhandho …pe…

evaṁ bahuvidhena saññākkhandho.

Ayaṁ vuccati “saññākkhandho”.

Tattha katamo saṅkhārakkhandho?

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi ahetu.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena saṅkhārakkhandho …pe…

evaṁ bahuvidhena saṅkhārakkhandho—

ayaṁ vuccati “saṅkhārakkhandho”.

Tattha katamaṁ rūpaṁ anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ vuccati rūpaṁ “anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ”.

Tattha katamā asaṅkhatā dhātu?

Rāgakkhayo, dosakkhayo, mohakkhayo—

ayaṁ vuccati “asaṅkhatā dhātu”.

Ayaṁ vuccati “dhammadhātu”. –17

Tattha katamā manoviññāṇadhātu?

Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu;

sotaviññāṇadhātuyā …pe…

ghānaviññāṇadhātuyā …pe…

jivhāviññāṇadhātuyā …pe…

kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu manañca paṭicca dhamme ca uppajjati cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ vuccati “manoviññāṇadhātu”.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Aṭṭhārasa dhātuyo—

cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.

Aṭṭhārasannaṁ dhātūnaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Soḷasa dhātuyo abyākatā.

Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā.

Dasa dhātuyo na vattabbā—

“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā.

Kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā.

Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā—“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Dasa dhātuyo nevavipākanavipākadhammadhammā.

Pañca dhātuyo vipākā.

Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā.

Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dasa dhātuyo upādinnupādāniyā.

Saddadhātu anupādinnupādāniyā.

Pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā.

Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Soḷasa dhātuyo asaṅkiliṭṭhasaṅkilesikā.

Dve dhātuyo siyā saṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

Pannarasa dhātuyo avitakkaavicārā.

Manodhātu savitakkasavicārā.

Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā—“savitakkasavicārā”tipi, “avitakkavicāramattā”tipi, “avitakkaavicārā”tipi.

Dasa dhātuyo na vattabbā—

“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Pañca dhātuyo upekkhāsahagatā.

Kāyaviññāṇadhātu na pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā—“sukhasahagatā”ti.

Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbā.

Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbahetukā.

Dve dhātuyo siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.

Soḷasa dhātuyo nevācayagāmināpacayagāmino.

Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Soḷasa dhātuyo nevasekkhanāsekkhā.

Dve dhātuyo siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Soḷasa dhātuyo parittā.

Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā.

Dasa dhātuyo anārammaṇā.

Cha dhātuyo parittārammaṇā.

Dve dhātuyo siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.

Soḷasa dhātuyo majjhimā.

Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā.

Soḷasa dhātuyo aniyatā.

Dve dhātuyo siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.

Dasa dhātuyo anārammaṇā.

Cha dhātuyo na vattabbā—

“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā—“anuppannā”ti.

Saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā—“uppādinī”ti.

Cha dhātuyo siyā uppannā, siyā anuppannā, siyā uppādino.

Dhammadhātu siyā uppannā, siyā anuppannā, siyā uppādinī, siyā na vattabbā—“uppannā”tipi, “anuppannā”tipi, “uppādinī”tipi.

Sattarasa dhātuyo siyā atītā, siyā anāgatā, siyā paccuppannā.

Dhammadhātu siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbā—“atītā”tipi, “anāgatā”tipi, “paccuppannā”tipi.

Dasa dhātuyo anārammaṇā.

Cha dhātuyo paccuppannārammaṇā.

Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasa dhātuyo anārammaṇā.

Cha dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.

Dve dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.

Rūpadhātu sanidassanasappaṭighā.

Nava dhātuyo anidassanaappaṭighā.

Aṭṭha dhātuyo anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Sattarasa dhātuyo na hetū.

Dhammadhātu siyā hetu, siyā na hetu.

Soḷasa dhātuyo ahetukā.

Dve dhātuyo siyā sahetukā, siyā ahetukā.

Soḷasa dhātuyo hetuvippayuttā.

Dve dhātuyo siyā hetusampayuttā, siyā hetuvippayuttā.

Soḷasa dhātuyo na vattabbā—

“hetu ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi.

Manoviññāṇadhātu na vattabbā—

“hetu ceva sahetukā cā”ti, siyā sahetukā ceva na ca hetu, siyā na vattabbā—“sahetukā ceva na ca hetū”ti.

Dhammadhātu siyā hetu ceva sahetukā ca, siyā sahetukā ceva na ca hetu, siyā na vattabbā—“hetu ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi.

Soḷasa dhātuyo na vattabbā—

“hetū ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi.

Manoviññāṇadhātu na vattabbā—

“hetu ceva hetusampayuttā cā”ti, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā—“hetusampayuttā ceva na ca hetū”ti.

Dhammadhātu siyā hetu ceva hetusampayuttā ca, siyā hetusampayuttā ceva na ca hetu, siyā na vattabbā—“hetu ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi.

Soḷasa dhātuyo na hetuahetukā.

Manoviññāṇadhātu siyā na hetusahetukā, siyā na hetuahetukā.

Dhammadhātu siyā na hetusahetukā, siyā na hetuahetukā, siyā na vattabbā—“na hetusahetukā”tipi, “na hetuahetukā”tipi.

3.2.2. Cūḷantaraduka

Sattarasa dhātuyo sappaccayā.

Dhammadhātu siyā sappaccayā, siyā appaccayā.

Sattarasa dhātuyo saṅkhatā.

Dhammadhātu siyā saṅkhatā, siyā asaṅkhatā.

Rūpadhātu sanidassanā.

Sattarasa dhātuyo anidassanā.

Dasa dhātuyo sappaṭighā.

Aṭṭha dhātuyo appaṭighā.

Dasa dhātuyo rūpā.

Satta dhātuyo arūpā.

Dhammadhātu siyā rūpā, siyā arūpā.

Soḷasa dhātuyo lokiyā.

Dve dhātuyo siyā lokiyā, siyā lokuttarā;

kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

Sattarasa dhātuyo no āsavā.

Dhammadhātu siyā āsavā, siyā no āsavā.

Soḷasa dhātuyo sāsavā.

Dve dhātuyo siyā sāsavā, siyā anāsavā.

Soḷasa dhātuyo āsavavippayuttā.

Dve dhātuyo siyā āsavasampayuttā, siyā āsavavippayuttā.

Soḷasa dhātuyo na vattabbā—

“āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā.

Manoviññāṇadhātu na vattabbā—

“āsavo ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā—“sāsavā ceva no ca āsavo”ti.

Dhammadhātu siyā āsavo ceva sāsavā ca, siyā sāsavā ceva no ca āsavo, siyā na vattabbā—“āsavo ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavo”tipi.

Soḷasa dhātuyo na vattabbā—

“āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Manoviññāṇadhātu na vattabbā—

“āsavo ceva āsavasampayuttā cā”ti, siyā āsavasampayuttā ceva no ca āsavo, siyā na vattabbā—“āsavasampayuttā ceva no ca āsavo”ti.

Dhammadhātu siyā āsavo ceva āsavasampayuttā ca, siyā āsavasampayuttā ceva no ca āsavo, siyā na vattabbā—“āsavo ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavo”tipi.

Soḷasa dhātuyo āsavavippayuttasāsavā.

Dve dhātuyo siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā—“āsavavippayuttasāsavā”tipi, “āsavavippayuttaanāsavā”tipi.

3.2.4. Saṁyojanagocchaka

Sattarasa dhātuyo no saṁyojanā.

Dhammadhātu siyā saṁyojanaṁ, siyā no saṁyojanaṁ.

Soḷasa dhātuyo saṁyojaniyā.

Dve dhātuyo siyā saṁyojaniyā, siyā asaṁyojaniyā.

Soḷasa dhātuyo saṁyojanavippayuttā.

Dve dhātuyo siyā saṁyojanasampayuttā, siyā saṁyojanavippayuttā.

Soḷasa dhātuyo na vattabbā—

“saṁyojanā ceva saṁyojaniyā cā”ti, saṁyojaniyā ceva no ca saṁyojanā.

Manoviññāṇadhātu na vattabbā—

“saṁyojanañceva saṁyojaniyā cā”ti, siyā saṁyojaniyā ceva no ca saṁyojanaṁ, siyā na vattabbā—“saṁyojaniyā ceva no ca saṁyojanan”ti.

Dhammadhātu siyā saṁyojanañceva saṁyojaniyā ca, siyā saṁyojaniyā ceva no ca saṁyojanaṁ, siyā na vattabbā—“saṁyojanañceva saṁyojaniyā cā”tipi, “saṁyojaniyā ceva no ca saṁyojanan”tipi.

Soḷasa dhātuyo na vattabbā—

“saṁyojanā ceva saṁyojanasampayuttā cā”tipi, “saṁyojanasampayuttā ceva no ca saṁyojanā”tipi.

Manoviññāṇadhātu na vattabbā—

“saṁyojanañceva saṁyojanasampayuttā cā”ti, siyā saṁyojanasampayuttā ceva no ca saṁyojanaṁ, siyā na vattabbā—“saṁyojanasampayuttā ceva no ca saṁyojanan”ti.

Dhammadhātu siyā saṁyojanañceva saṁyojanasampayuttā ca, siyā saṁyojanasampayuttā ceva no ca saṁyojanaṁ, siyā na vattabbā—“saṁyojanañceva saṁyojanasampayuttā cā”tipi, “saṁyojanasampayuttā ceva no ca saṁyojanan”tipi.

Soḷasa dhātuyo saṁyojanavippayuttasaṁyojaniyā.

Dve dhātuyo siyā saṁyojanavippayuttasaṁyojaniyā, siyā saṁyojanavippayuttaasaṁyojaniyā, siyā na vattabbā—“saṁyojanavippayuttasaṁyojaniyā”tipi, “saṁyojanavippayuttaasaṁyojaniyā”tipi.

3.2.5. Ganthagocchaka

Sattarasa dhātuyo no ganthā.

Dhammadhātu siyā gantho, siyā no gantho.

Soḷasa dhātuyo ganthaniyā.

Dve dhātuyo siyā ganthaniyā, siyā aganthaniyā.

Soḷasa dhātuyo ganthavippayuttā.

Dve dhātuyo siyā ganthasampayuttā, siyā ganthavippayuttā.

Soḷasa dhātuyo na vattabbā—

“ganthā ceva ganthaniyā cā”ti, ganthaniyā ceva no ca ganthā.

Manoviññāṇadhātu na vattabbā—

“gantho ceva ganthaniyā cā”ti, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā—“ganthaniyā ceva no ca gantho”ti.

Dhammadhātu siyā gantho ceva ganthaniyā ca, siyā ganthaniyā ceva no ca gantho, siyā na vattabbā—“gantho ceva ganthaniyā cā”tipi, “ganthaniyā ceva no ca gantho”tipi.

Soḷasa dhātuyo na vattabbā—

“ganthā ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca ganthā”tipi.

Manoviññāṇadhātu na vattabbā—

“gantho ceva ganthasampayuttā cā”ti, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā—“ganthasampayuttā ceva no ca gantho”ti.

Dhammadhātu siyā gantho ceva ganthasampayuttā ca, siyā ganthasampayuttā ceva no ca gantho, siyā na vattabbā—“gantho ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca gantho”tipi.

Soḷasa dhātuyo ganthavippayuttaganthaniyā.

Dve dhātuyo siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā—“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.

3.3.2.6. Oghayoganīvaraṇagocchaka

Sattarasa dhātuyo no oghā …pe…

no yogā …pe…

no nīvaraṇā.

Dhammadhātu siyā nīvaraṇaṁ, siyā no nīvaraṇaṁ.

Soḷasa dhātuyo nīvaraṇiyā.

Dve dhātuyo siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Soḷasa dhātuyo nīvaraṇavippayuttā.

Dve dhātuyo siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Soḷasa dhātuyo na vattabbā—

“nīvaraṇā ceva nīvaraṇiyā cā”ti, nīvaraṇiyā ceva no ca nīvaraṇā.

Manoviññāṇadhātu na vattabbā—

“nīvaraṇañceva nīvaraṇiyā cā”ti, siyā nīvaraṇiyā ceva no ca nīvaraṇaṁ, siyā na vattabbā—“nīvaraṇiyā ceva no ca nīvaraṇan”ti.

Dhammadhātu siyā nīvaraṇañceva nīvaraṇiyā ca, siyā nīvaraṇiyā ceva no ca nīvaraṇaṁ, siyā na vattabbā—“nīvaraṇañceva nīvaraṇiyā cā”tipi, “nīvaraṇiyā ceva no ca nīvaraṇan”tipi.

Soḷasa dhātuyo na vattabbā—

“nīvaraṇā ceva nīvaraṇasampayuttā cā”tipi, “nīvaraṇasampayuttā ceva no ca nīvaraṇā”tipi.

Manoviññāṇadhātu na vattabbā—

“nīvaraṇañceva nīvaraṇasampayuttā cā”ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṁ, siyā na vattabbā—“nīvaraṇasampayuttā ceva no ca nīvaraṇan”ti.

Dhammadhātu siyā nīvaraṇañceva nīvaraṇasampayuttā ca, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṁ, siyā na vattabbā—“nīvaraṇañceva nīvaraṇasampayuttā cā”tipi, “nīvaraṇasampayuttā ceva no ca nīvaraṇan”tipi.

Soḷasa dhātuyo nīvaraṇavippayuttanīvaraṇiyā.

Dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā—“nīvaraṇavippayuttanīvaraṇiyā”tipi, “nīvaraṇavippayuttaanīvaraṇiyā”tipi.

3.2.9. Parāmāsagocchaka

Sattarasa dhātuyo no parāmāsā.

Dhammadhātu siyā parāmāso, siyā no parāmāso.

Soḷasa dhātuyo parāmaṭṭhā.

Dve dhātuyo siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasa dhātuyo parāmāsavippayuttā.

Manoviññāṇadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā.

Dhammadhātu siyā parāmāsasampayuttā, siyā parāmāsavippayuttā, siyā na vattabbā—“parāmāsasampayuttā”tipi, “parāmāsavippayuttā”tipi.

Soḷasa dhātuyo na vattabbā—

“parāmāsā ceva parāmaṭṭhā cā”ti parāmaṭṭhā ceva no ca parāmāsā.

Manoviññāṇadhātu na vattabbā—

“parāmāso ceva parāmaṭṭhā cā”ti, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā—“parāmaṭṭhā ceva no ca parāmāso”ti.

Dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca, siyā parāmaṭṭhā ceva no ca parāmāso, siyā na vattabbā—“parāmāso ceva parāmaṭṭhā cā”tipi, “parāmaṭṭhā ceva no ca parāmāso”tipi.

Soḷasa dhātuyo parāmāsavippayuttaparāmaṭṭhā.

Dve dhātuyo siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā—“parāmāsavippayuttaparāmaṭṭhā”tipi, “parāmāsavippayuttaaparāmaṭṭhā”tipi.

3.2.10. Mahantaraduka

Dasa dhātuyo anārammaṇā.

Satta dhātuyo sārammaṇā.

Dhammadhātu siyā sārammaṇā, siyā anārammaṇā.

Satta dhātuyo cittā.

Ekādasa dhātuyo no cittā.

Sattarasa dhātuyo acetasikā.

Dhammadhātu siyā cetasikā, siyā acetasikā.

Dasa dhātuyo cittavippayuttā.

Dhammadhātu siyā cittasampayuttā, siyā cittavippayuttā.

Satta dhātuyo na vattabbā—

“cittena sampayuttā”tipi, “cittena vippayuttā”tipi.

Dasa dhātuyo cittavisaṁsaṭṭhā.

Dhammadhātu siyā cittasaṁsaṭṭhā, siyā cittavisaṁsaṭṭhā.

Satta dhātuyo na vattabbā—

“cittena saṁsaṭṭhā”tipi, “cittena visaṁsaṭṭhā”tipi.

Dvādasa dhātuyo no cittasamuṭṭhānā.

Cha dhātuyo siyā cittasamuṭṭhānā, siyā no cittasamuṭṭhānā.

Sattarasa dhātuyo no cittasahabhuno.

Dhammadhātu siyā cittasahabhū, siyā no cittasahabhū.

Sattarasa dhātuyo no cittānuparivattino.

Dhammadhātu siyā cittānuparivattī, siyā no cittānuparivattī.

Sattarasa dhātuyo no cittasaṁsaṭṭhasamuṭṭhānā.

Dhammadhātu siyā cittasaṁsaṭṭhasamuṭṭhānā, siyā no cittasaṁsaṭṭhasamuṭṭhānā.

Sattarasa dhātuyo no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Dhammadhātu siyā cittasaṁsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Sattarasa dhātuyo no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Dhammadhātu siyā cittasaṁsaṭṭhasamuṭṭhānānuparivattī, siyā no cittasaṁsaṭṭhasamuṭṭhānānuparivattī.

Dvādasa dhātuyo ajjhattikā.

Cha dhātuyo bāhirā.

Nava dhātuyo upādā.

Aṭṭha dhātuyo no upādā.

Dhammadhātu siyā upādā, siyā no upādā.

Dasa dhātuyo upādinnā.

Saddadhātu anupādinnā.

Sattadhātuyo siyā upādinnā, siyā anupādinnā.

3.2.11. Upādānagocchaka

Sattarasa dhātuyo no upādānā.

Dhammadhātu siyā upādānaṁ, siyā no upādānaṁ.

Soḷasa dhātuyo upādāniyā.

Dve dhātuyo siyā upādāniyā, siyā anupādāniyā.

Soḷasa dhātuyo upādānavippayuttā.

Dve dhātuyo siyā upādānasampayuttā, siyā upādānavippayuttā.

Soḷasa dhātuyo na vattabbā—

“upādānā ceva upādāniyā cā”ti, upādāniyā ceva no ca upādānā.

Manoviññāṇadhātu na vattabbā—

“upādānañceva upādāniyā cā”ti, siyā upādāniyā ceva no ca upādānaṁ, siyā na vattabbā—“upādāniyā ceva no ca upādānan”ti.

Dhammadhātu siyā upādānañceva upādāniyā ca, siyā upādāniyā ceva no ca upādānaṁ, siyā na vattabbā—“upādānañceva upādāniyā cā”tipi, “upādāniyā ceva no ca upādānan”tipi.

Soḷasa dhātuyo na vattabbā—

“upādānā ceva upādānasampayuttā cā”tipi, “upādānasampayuttā ceva no ca upādānā”tipi.

Manoviññāṇadhātu na vattabbā—

“upādānañceva upādānasampayuttā cā”ti, siyā upādānasampayuttā ceva no ca upādānaṁ, siyā na vattabbā—“upādānasampayuttā ceva no ca upādānan”ti.

Dhammadhātu siyā upādānañceva upādānasampayuttā ca, siyā upādānasampayuttā ceva no ca upādānaṁ, siyā na vattabbā—“upādānañceva upādānasampayuttā cā”tipi, “upādānasampayuttā ceva no ca upādānan”tipi.

Soḷasa dhātuyo upādānavippayuttaupādāniyā.

Dve dhātuyo siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā—“upādānavippayuttaupādāniyā”tipi, “upādānavippayuttaanupādāniyā”tipi.

3.2.12. Kilesagocchaka

Sattarasa dhātuyo no kilesā.

Dhammadhātu siyā kilesā, siyā no kilesā.

Soḷasa dhātuyo saṅkilesikā.

Dve dhātuyo siyā saṅkilesikā, siyā asaṅkilesikā.

Soḷasa dhātuyo asaṅkiliṭṭhā.

Dve dhātuyo siyā saṅkiliṭṭhā, siyā asaṅkiliṭṭhā.

Soḷasa dhātuyo kilesavippayuttā.

Dve dhātuyo siyā kilesasampayuttā, siyā kilesavippayuttā.

Soḷasa dhātuyo na vattabbā—

“kilesā ceva saṅkilesikā cā”ti, saṅkilesikā ceva no ca kilesā.

Manoviññāṇadhātu na vattabbā—

“kileso ceva saṅkilesikā cā”ti, siyā saṅkilesikā ceva no ca kileso, siyā na vattabbā—“saṅkilesikā ceva no ca kileso”ti.

Dhammadhātu siyā kileso ceva saṅkilesikā ca, siyā saṅkilesikā ceva no ca kileso, siyā na vattabbā—“kileso ceva saṅkilesikā cā”tipi, “saṅkilesikā ceva no ca kileso”tipi.

Soḷasa dhātuyo na vattabbā—

“kilesā ceva saṅkiliṭṭhā cā”tipi, “saṅkiliṭṭhā ceva no ca kilesā”tipi.

Manoviññāṇadhātu na vattabbā—

“kileso ceva saṅkiliṭṭhā cā”ti, siyā saṅkiliṭṭhā ceva no ca kileso, siyā na vattabbā—“saṅkiliṭṭhā ceva no ca kileso”ti.

Dhammadhātu siyā kileso ceva saṅkiliṭṭhā ca, siyā saṅkiliṭṭhā ceva no ca kileso, siyā na vattabbā—“kileso ceva saṅkiliṭṭhā cā”tipi, “saṅkiliṭṭhā ceva no ca kileso”tipi.

Soḷasa dhātuyo na vattabbā—

“kilesā ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kilesā”tipi.

Manoviññāṇadhātu na vattabbā—

“kileso ceva kilesasampayuttā cā”ti, siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā—“kilesasampayuttā ceva no ca kileso”ti.

Dhammadhātu siyā kileso ceva kilesasampayuttā ca, siyā kilesasampayuttā ceva no ca kileso, siyā na vattabbā—“kileso ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kileso”tipi.

Soḷasa dhātuyo kilesavippayuttasaṅkilesikā.

Dve dhātuyo siyā kilesavippayuttasaṅkilesikā, siyā kilesavippayuttaasaṅkilesikā, siyā na vattabbā—“kilesavippayuttasaṅkilesikā”tipi, “kilesavippayuttaasaṅkilesikā”tipi.

3.2.13. Piṭṭhiduka

Soḷasa dhātuyo na dassanena pahātabbā.

Dve dhātuyo siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Soḷasa dhātuyo na bhāvanāya pahātabbā.

Dve dhātuyo siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Soḷasa dhātuyo na dassanena pahātabbahetukā.

Dve dhātuyo siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Soḷasa dhātuyo na bhāvanāya pahātabbahetukā.

Dve dhātuyo siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Pannarasa dhātuyo avitakkā.

Manodhātu savitakkā.

Dve dhātuyo siyā savitakkā, siyā avitakkā.

Pannarasa dhātuyo avicārā.

Manodhātu savicārā.

Dve dhātuyo siyā savicārā, siyā avicārā.

Soḷasa dhātuyo appītikā.

Dve dhātuyo siyā sappītikā, siyā appītikā.

Soḷasa dhātuyo na pītisahagatā.

Dve dhātuyo siyā pītisahagatā, siyā na pītisahagatā.

Pannarasa dhātuyo na sukhasahagatā.

Tisso dhātuyo siyā sukhasahagatā, siyā na sukhasahagatā.

Ekādasa dhātuyo na upekkhāsahagatā.

Pañca dhātuyo upekkhāsahagatā.

Dve dhātuyo siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Soḷasa dhātuyo kāmāvacarā.

Dve dhātuyo siyā kāmāvacarā, siyā na kāmāvacarā.

Soḷasa dhātuyo na rūpāvacarā.

Dve dhātuyo siyā rūpāvacarā, siyā na rūpāvacarā.

Soḷasa dhātuyo na arūpāvacarā.

Dve dhātuyo siyā arūpāvacarā, siyā na arūpāvacarā.

Soḷasa dhātuyo pariyāpannā.

Dve dhātuyo siyā pariyāpannā, siyā apariyāpannā.

Soḷasa dhātuyo aniyyānikā.

Dve dhātuyo siyā niyyānikā, siyā aniyyānikā.

Soḷasa dhātuyo aniyatā.

Dve dhātuyo siyā niyatā, siyā aniyatā.

Soḷasa dhātuyo sauttarā.

Dve dhātuyo siyā sauttarā, siyā anuttarā.

Soḷasa dhātuyo araṇā.

Dve dhātuyo siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṁ.

Dhātuvibhaṅgo niṭṭhito.