abhidhamma » vb » Vibhaṅga

Indriyavibhaṅga

1. Abhidhammabhājanīya

Bāvīsatindriyāni—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.

Tattha katamaṁ cakkhundriyaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ vuccati “cakkhundriyaṁ”.

Tattha katamaṁ sotindriyaṁ …pe…

ghānindriyaṁ …pe…

jivhindriyaṁ …pe…

kāyindriyaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ vuccati “kāyindriyaṁ”.

Tattha katamaṁ manindriyaṁ?

Ekavidhena manindriyaṁ—

phassasampayuttaṁ.

Duvidhena manindriyaṁ—

atthi sahetukaṁ, atthi ahetukaṁ.

Tividhena manindriyaṁ—

atthi kusalaṁ, atthi akusalaṁ, atthi abyākataṁ.

Catubbidhena manindriyaṁ—

atthi kāmāvacaraṁ, atthi rūpāvacaraṁ, atthi arūpāvacaraṁ, atthi apariyāpannaṁ.

Pañcavidhena manindriyaṁ—

atthi sukhindriyasampayuttaṁ, atthi dukkhindriyasampayuttaṁ, atthi somanassindriyasampayuttaṁ, atthi domanassindriyasampayuttaṁ, atthi upekkhindriyasampayuttaṁ.

Chabbidhena manindriyaṁ—

cakkhuviññāṇaṁ …pe… manoviññāṇaṁ.

Evaṁ chabbidhena manindriyaṁ.

Sattavidhena manindriyaṁ—

cakkhuviññāṇaṁ …pe… kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu.

Evaṁ sattavidhena manindriyaṁ.

Aṭṭhavidhena manindriyaṁ—

cakkhuviññāṇaṁ …pe… kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu.

Evaṁ aṭṭhavidhena manindriyaṁ.

Navavidhena manindriyaṁ—

cakkhuviññāṇaṁ …pe… kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ navavidhena manindriyaṁ.

Dasavidhena manindriyaṁ—

cakkhuviññāṇaṁ …pe… kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ dasavidhena manindriyaṁ …pe…

evaṁ bahuvidhena manindriyaṁ.

Idaṁ vuccati “manindriyaṁ”.

Tattha katamaṁ itthindriyaṁ?

Yaṁ itthiyā itthiliṅgaṁ itthinimittaṁ itthikuttaṁ itthākappo itthattaṁ itthibhāvo—

idaṁ vuccati “itthindriyaṁ”.

Tattha katamaṁ purisindriyaṁ?

Yaṁ purisassa purisaliṅgaṁ purisanimittaṁ purisakuttaṁ purisākappo purisattaṁ purisabhāvo—

idaṁ vuccati “purisindriyaṁ”.

Tattha katamaṁ jīvitindriyaṁ?

Jīvitindriyaṁ duvidhena—

atthi rūpajīvitindriyaṁ, atthi arūpajīvitindriyaṁ.

Tattha katamaṁ rūpajīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ vuccati “rūpajīvitindriyaṁ”.

Tattha katamaṁ arūpajīvitindriyaṁ?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ vuccati “arūpajīvitindriyaṁ”.

Idaṁ vuccati “jīvitindriyaṁ”.

Tattha katamaṁ sukhindriyaṁ?

Yaṁ kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

idaṁ vuccati “sukhindriyaṁ”.

Tattha katamaṁ dukkhindriyaṁ?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

idaṁ vuccati “dukkhindriyaṁ”.

Tattha katamaṁ somanassindriyaṁ?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ vuccati “somanassindriyaṁ”.

Tattha katamaṁ domanassindriyaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassindriyaṁ”.

Tattha katamaṁ upekkhindriyaṁ?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ vuccati “upekkhindriyaṁ”.

Tattha katamaṁ saddhindriyaṁ?

Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ vuccati “saddhindriyaṁ”.

Tattha katamaṁ vīriyindriyaṁ?

Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ—

idaṁ vuccati “vīriyindriyaṁ”.

Tattha katamaṁ satindriyaṁ?

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

idaṁ vuccati “satindriyaṁ”.

Tattha katamaṁ samādhindriyaṁ?

Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

idaṁ vuccati “samādhindriyaṁ”.

Tattha katamaṁ paññindriyaṁ?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “paññindriyaṁ”.

Tattha katamaṁ anaññātaññassāmītindriyaṁ?

Yā tesaṁ dhammānaṁ anaññātānaṁ adiṭṭhānaṁ appattānaṁ aviditānaṁ asacchikatānaṁ sacchikiriyāya paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “anaññātaññassāmītindriyaṁ”.

Tattha katamaṁ aññindriyaṁ?

Yā tesaṁ dhammānaṁ ñātānaṁ diṭṭhānaṁ pattānaṁ viditānaṁ sacchikatānaṁ sacchikiriyāya paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “aññindriyaṁ”.

Tattha katamaṁ aññātāvindriyaṁ?

Yā tesaṁ dhammānaṁ aññātāvīnaṁ diṭṭhānaṁ pattānaṁ viditānaṁ sacchikatānaṁ sacchikiriyāya paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “aññātāvindriyaṁ”.

Abhidhammabhājanīyaṁ.

2. Pañhāpucchaka

Bāvīsatindriyāni—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.

Bāvīsatīnaṁ indriyānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

2.1. Tika

Dasindriyā abyākatā.

Domanassindriyaṁ akusalaṁ.

Anaññātaññassāmītindriyaṁ kusalaṁ.

Cattārindriyā siyā kusalā, siyā abyākatā.

Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.

Dvādasindriyā na vattabbā—“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Jīvitindriyaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ—“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Sattindriyā nevavipākanavipākadhammadhammā.

Tīṇindriyā vipākā.

Dvindriyā vipākadhammadhammā.

Aññindriyaṁ siyā vipākaṁ, siyā vipākadhammadhammaṁ.

Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Navindriyā upādinnupādāniyā.

Domanassindriyaṁ anupādinnupādāniyaṁ.

Tīṇindriyā anupādinnaanupādāniyā.

Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Navindriyā asaṅkiliṭṭhasaṅkilesikā.

Domanassindriyaṁ saṅkiliṭṭhasaṅkilesikaṁ.

Tīṇindriyā asaṅkiliṭṭhaasaṅkilesikā.

Tīṇindriyā siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

Cha indriyā siyā saṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

Navindriyā avitakkaavicārā.

Domanassindriyaṁ savitakkasavicāraṁ.

Upekkhindriyaṁ siyā savitakkasavicāraṁ, siyā avitakkaavicāraṁ.

Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Ekādasindriyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Somanassindriyaṁ siyā pītisahagataṁ na sukhasahagataṁ na upekkhāsahagataṁ, siyā na vattabbaṁ—“pītisahagatan”ti.

Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Pannarasindriyā neva dassanena na bhāvanāya pahātabbā.

Domanassindriyaṁ siyā dassanena pahātabbaṁ, siyā bhāvanāya pahātabbaṁ.

Cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

Pannarasindriyā neva dassanena na bhāvanāya pahātabbahetukā.

Domanassindriyaṁ siyā dassanena pahātabbahetukaṁ, siyā bhāvanāya pahātabbahetukaṁ.

Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.

Dasindriyā nevācayagāmināpacayagāmino.

Domanassindriyaṁ ācayagāmi.

Anaññātaññassāmītindriyaṁ apacayagāmi.

Aññindriyaṁ siyā apacayagāmi, siyā nevācayagāmināpacayagāmi.

Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Dasindriyā nevasekkhanāsekkhā.

Dvindriyā sekkhā.

Aññātāvindriyaṁ asekkhaṁ.

Navindriyā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Dasindriyā parittā.

Tīṇindriyā appamāṇā.

Navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Sattindriyā anārammaṇā.

Dvindriyā parittārammaṇā.

Tīṇindriyā appamāṇārammaṇā.

Domanassindriyaṁ siyā parittārammaṇaṁ siyā mahaggatārammaṇaṁ, na appamāṇārammaṇaṁ, siyā na vattabbaṁ—“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi.

Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.

Navindriyā majjhimā.

Domanassindriyaṁ hīnaṁ.

Tīṇindriyā paṇītā.

Tīṇindriyā siyā majjhimā, siyā paṇītā.

Cha indriyā siyā hīnā, siyā majjhimā, siyā paṇītā.

Dasindriyā aniyatā.

Anaññātaññassāmītindriyaṁ sammattaniyataṁ.

Cattārindriyā siyā sammattaniyatā, siyā aniyatā.

Domanassindriyaṁ siyā micchattaniyataṁ, siyā aniyataṁ.

Cha indriyā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.

Sattindriyā anārammaṇā.

Cattārindriyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Anaññātaññassāmītindriyaṁ na maggārammaṇaṁ, siyā maggahetukaṁ, siyā maggādhipati, siyā na vattabbaṁ—“maggahetukan”tipi, “maggādhipatī”tipi.

Aññindriyaṁ na maggārammaṇaṁ, siyā maggahetukaṁ, siyā maggādhipati, siyā na vattabbaṁ—“maggahetukan”tipi, “maggādhipatī”tipi.

Navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Dasindriyā siyā uppannā, siyā uppādino, na vattabbā—“anuppannā”ti.

Dvindriyā siyā uppannā, siyā anuppannā, na vattabbā—“uppādino”ti.

Dasindriyā siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Sattindriyā anārammaṇā.

Dvindriyā paccuppannārammaṇā.

Tīṇindriyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Dasindriyā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Sattindriyā anārammaṇā.

Tīṇindriyā bahiddhārammaṇā.

Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, aṭṭhindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.

Pañcindriyā anidassanasappaṭighā.

Sattarasindriyā anidassanaappaṭighā.

2.2. 2.2 Duka

2.2.1. Hetugocchaka

Cattārindriyā hetū.

Aṭṭhārasindriyā na hetū.

Sattindriyā sahetukā.

Navindriyā ahetukā.

Cha indriyā siyā sahetukā, siyā ahetukā.

Sattindriyā hetusampayuttā.

Navindriyā hetuvippayuttā.

Cha indriyā siyā hetusampayuttā, siyā hetuvippayuttā.

Cattārindriyā hetū ceva sahetukā ca.

Navindriyā na vattabbā—“hetū ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi.

Tīṇindriyā na vattabbā—“hetū ceva sahetukā cā”ti.

Sahetukā ceva na ca hetū.

Cha indriyā na vattabbā—“hetū ceva sahetukā cā”ti, siyā sahetukā ceva na ca hetū, siyā na vattabbā—“sahetukā ceva na ca hetū”ti.

Cattārindriyā hetū ceva hetusampayuttā ca.

Navindriyā na vattabbā—“hetū ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi.

Tīṇindriyā na vattabbā—“hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū.

Cha indriyā na vattabbā—“hetū ceva hetusampayuttā cā”ti, siyā hetusampayuttā ceva na ca hetū, siyā na vattabbā—“hetusampayuttā ceva na ca hetū”ti.

Navindriyā na hetū ahetukā.

Tīṇindriyā na hetū sahetukā.

Cattārindriyā na vattabbā—“na hetū sahetukā”tipi, “na hetū ahetukā”tipi.

Cha indriyā siyā na hetū sahetukā, siyā na hetū ahetukā.

2.2.2. Cūḷantaraduka

Sappaccayā.

Saṅkhatā.

Anidassanā.

Pañcindriyā sappaṭighā.

Sattarasindriyā appaṭighā.

Sattindriyā rūpā.

Cuddasindriyā arūpā.

Jīvitindriyaṁ siyā rūpaṁ, siyā arūpaṁ.

Dasindriyā lokiyā.

Tīṇindriyā lokuttarā.

Navindriyā siyā lokiyā, siyā lokuttarā;

kenaci viññeyyā, kenaci na viññeyyā.

2.2.3. Āsavagocchaka

No āsavā.

Dasindriyā sāsavā.

Tīṇindriyā anāsavā.

Navindriyā siyā sāsavā, siyā anāsavā.

Pannarasindriyā āsavavippayuttā.

Domanassindriyaṁ āsavasampayuttaṁ.

Cha indriyā siyā āsavasampayuttā, siyā āsavavippayuttā.

Dasindriyā na vattabbā—“āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā.

Tīṇindriyā na vattabbā—“āsavā ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavā”tipi.

Navindriyā na vattabbā—“āsavā ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā—“sāsavā ceva no ca āsavā”ti.

Pannarasindriyā na vattabbā—“āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Domanassindriyaṁ na vattabbaṁ—“āsavo ceva āsavasampayuttañcā”ti, āsavasampayuttañceva no ca āsavo.

Cha indriyā na vattabbā—“āsavā ceva āsavasampayuttā cā”ti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā—“āsavasampayuttā ceva no ca āsavā”ti.

Navindriyā āsavavippayuttasāsavā.

Tīṇindriyā āsavavippayuttaanāsavā.

Domanassindriyaṁ na vattabbaṁ—“āsavavippayuttasāsavan”tipi, “āsavavippayuttaanāsavan”tipi.

Tīṇindriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā.

Cha indriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā—“āsavavippayuttasāsavā”tipi, “āsavavippayuttaanāsavā”tipi.

2.2.4. Saṁyojanagocchaka

No saṁyojanā.

Dasindriyā saṁyojaniyā.

Tīṇindriyā asaṁyojaniyā.

Navindriyā siyā saṁyojaniyā, siyā asaṁyojaniyā.

Pannarasindriyā saṁyojanavippayuttā.

Domanassindriyaṁ saṁyojanasampayuttaṁ.

Cha indriyā siyā saṁyojanasampayuttā, siyā saṁyojanavippayuttā.

Dasindriyā na vattabbā—“saṁyojanā ceva saṁyojaniyā cā”ti, saṁyojaniyā ceva no ca saṁyojanā.

Tīṇindriyā na vattabbā—“saṁyojanā ceva saṁyojaniyā cā”tipi, “saṁyojaniyā ceva no ca saṁyojanā”tipi.

Navindriyā na vattabbā—“saṁyojanā ceva saṁyojaniyā cā”ti, siyā saṁyojaniyā ceva no ca saṁyojanā, siyā na vattabbā—“saṁyojaniyā ceva no ca saṁyojanā”ti.

Pannarasindriyā na vattabbā—“saṁyojanā ceva saṁyojanasampayuttā cā”tipi, “saṁyojanasampayuttā ceva no ca saṁyojanā”tipi.

Domanassindriyaṁ na vattabbaṁ—“saṁyojanañceva saṁyojanasampayuttañcā”ti, saṁyojanasampayuttañceva no ca saṁyojanaṁ.

Cha indriyā na vattabbā—“saṁyojanā ceva saṁyojanasampayuttā cā”ti, siyā saṁyojanasampayuttā ceva no ca saṁyojanā, siyā na vattabbā—“saṁyojanasampayuttā ceva no ca saṁyojanā”ti.

Navindriyā saṁyojanavippayuttasaṁyojaniyā.

Tīṇindriyā saṁyojanavippayuttaasaṁyojaniyā.

Domanassindriyaṁ na vattabbaṁ—“saṁyojanavippayuttasaṁyojaniyan”tipi, “saṁyojanavippayuttaasaṁyojaniyan”tipi.

Tīṇindriyā siyā saṁyojanavippayuttasaṁyojaniyā, siyā saṁyojanavippayuttaasaṁyojaniyā.

Cha indriyā siyā saṁyojanavippayuttasaṁyojaniyā, siyā saṁyojanavippayuttaasaṁyojaniyā, siyā na vattabbā—“saṁyojanavippayuttasaṁyojaniyā”tipi, “saṁyojanavippayuttaasaṁyojaniyā”tipi.

2.2.5. Ganthagocchaka

No ganthā.

Dasindriyā ganthaniyā.

Tīṇindriyā aganthaniyā.

Navindriyā siyā ganthaniyā, siyā aganthaniyā.

Pannarasindriyā ganthavippayuttā.

Domanassindriyaṁ ganthasampayuttaṁ.

Cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā.

Dasindriyā na vattabbā—“ganthā ceva ganthaniyā cā”ti, ganthaniyā ceva no ca ganthā.

Tīṇindriyā na vattabbā—“ganthā ceva ganthaniyā cā”tipi, “ganthaniyā ceva no ca ganthā”tipi.

Navindriyā na vattabbā—“ganthā ceva ganthaniyā cā”ti, siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā—“ganthaniyā ceva no ca ganthā”ti.

Pannarasindriyā na vattabbā—“ganthā ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca ganthā”tipi.

Domanassindriyaṁ na vattabbaṁ—“gantho ceva ganthasampayuttañcā”ti, ganthasampayuttañceva no ca gantho.

Cha indriyā na vattabbā—“ganthā ceva ganthasampayuttā cā”ti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā—“ganthasampayuttā ceva no ca ganthā”ti.

Navindriyā ganthavippayuttaganthaniyā.

Tīṇindriyā ganthavippayuttaaganthaniyā.

Domanassindriyaṁ na vattabbaṁ—“ganthavippayuttaganthaniyan”tipi, “ganthavippayuttaaganthaniyan”tipi.

Tīṇindriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā.

Cha indriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā—“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.

5.2.2.6. Oghayoganīvaraṇagocchaka

No oghā …pe…

no yogā …pe…

no nīvaraṇā.

Dasindriyā nīvaraṇiyā.

Tīṇindriyā anīvaraṇiyā.

Navindriyā siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Pannarasindriyā nīvaraṇavippayuttā.

Domanassindriyaṁ nīvaraṇasampayuttaṁ.

Cha indriyā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Dasindriyā na vattabbā—“nīvaraṇā ceva nīvaraṇiyā cā”ti, nīvaraṇiyā ceva no ca nīvaraṇā.

Tīṇindriyā na vattabbā—“nīvaraṇā ceva nīvaraṇiyā cā”tipi, “nīvaraṇiyā ceva no ca nīvaraṇā”tipi.

Navindriyā na vattabbā—“nīvaraṇā ceva nīvaraṇiyā cā”ti, siyā nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattabbā—“nīvaraṇiyā ceva no ca nīvaraṇā”ti.

Pannarasindriyā na vattabbā—“nīvaraṇā ceva nīvaraṇasampayuttā cā”tipi, “nīvaraṇasampayuttā ceva no ca nīvaraṇā”tipi.

Domanassindriyaṁ na vattabbaṁ—“nīvaraṇañceva nīvaraṇasampayuttañcā”ti, nīvaraṇasampayuttañceva no ca nīvaraṇaṁ.

Cha indriyā na vattabbā—“nīvaraṇā ceva nīvaraṇasampayuttā cā”ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā—“nīvaraṇasampayuttā ceva no ca nīvaraṇā”ti.

Navindriyā nīvaraṇavippayuttanīvaraṇiyā.

Tīṇindriyā nīvaraṇavippayuttaanīvaraṇiyā.

Domanassindriyaṁ na vattabbaṁ—“nīvaraṇavippayuttanīvaraṇiyan”tipi, “nīvaraṇavippayuttaanīvaraṇiyan”tipi.

Tīṇindriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā.

Cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā—“nīvaraṇavippayuttanīvaraṇiyā”tipi, “nīvaraṇavippayuttaanīvaraṇiyā”tipi.

2.2.9. Parāmāsagocchaka

No parāmāsā.

Dasindriyā parāmaṭṭhā.

Tīṇindriyā aparāmaṭṭhā.

Navindriyā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Soḷasindriyā parāmāsavippayuttā.

Cha indriyā siyā parāmāsasampayuttā, siyā parāmāsavippayuttā.

Dasindriyā na vattabbā—“parāmāsā ceva parāmaṭṭhā cā”ti, parāmaṭṭhā ceva no ca parāmāsā.

Tīṇindriyā na vattabbā—“parāmāsā ceva parāmaṭṭhā cā”tipi, “parāmaṭṭhā ceva no ca parāmāsā”tipi.

Navindriyā na vattabbā—“parāmāsā ceva parāmaṭṭhā cā”ti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā—“parāmaṭṭhā ceva no ca parāmāsā”ti.

Dasindriyā parāmāsavippayuttaparāmaṭṭhā.

Tīṇindriyā parāmāsavippayuttaaparāmaṭṭhā.

Tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā.

Cha indriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā—“parāmāsavippayuttaparāmaṭṭhā”tipi, “parāmāsavippayuttaaparāmaṭṭhā”tipi.

2.2.10. Mahantaraduka

Sattindriyā anārammaṇā.

Cuddasindriyā sārammaṇā.

Jīvitindriyā siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Ekavīsatindriyā no cittā.

Manindriyaṁ cittaṁ.

Terasindriyā cetasikā.

Aṭṭhindriyā acetasikā.

Jīvitindriyaṁ siyā cetasikaṁ, siyā acetasikaṁ.

Terasindriyā cittasampayuttā.

Sattindriyā cittavippayuttā.

Jīvitindriyaṁ siyā cittasampayuttaṁ, siyā cittavippayuttaṁ.

Manindriyaṁ na vattabbaṁ—“cittena sampayuttan”tipi, “cittena vippayuttan”tipi.

Terasindriyā cittasaṁsaṭṭhā.

Sattindriyā cittavisaṁsaṭṭhā.

Jīvitindriyaṁ siyā cittasaṁsaṭṭhaṁ, siyā cittavisaṁsaṭṭhaṁ.

Manindriyaṁ na vattabbaṁ—“cittena saṁsaṭṭhan”tipi, “cittena visaṁsaṭṭhan”tipi.

Terasindriyā cittasamuṭṭhānā.

Aṭṭhindriyā no cittasamuṭṭhānā.

Jīvitindriyaṁ siyā cittasamuṭṭhānaṁ, siyā no cittasamuṭṭhānaṁ.

Terasindriyā cittasahabhuno.

Aṭṭhindriyā no cittasahabhuno.

Jīvitindriyaṁ siyā cittasahabhū, siyā no cittasahabhū.

Terasindriyā cittānuparivattino.

Aṭṭhindriyā no cittānuparivattino.

Jīvitindriyaṁ siyā cittānuparivatti, siyā no cittānuparivatti.

Terasindriyā cittasaṁsaṭṭhasamuṭṭhānā.

Aṭṭhindriyā no cittasaṁsaṭṭhasamuṭṭhānā.

Jīvitindriyaṁ siyā cittasaṁsaṭṭhasamuṭṭhānaṁ, siyā no cittasaṁsaṭṭhasamuṭṭhānaṁ.

Terasindriyā cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Aṭṭhindriyā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Jīvitindriyaṁ siyā cittasaṁsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Terasindriyā cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Aṭṭhindriyā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Jīvitindriyaṁ siyā cittasaṁsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṁsaṭṭhasamuṭṭhānānuparivatti.

2.2.11. Upādānagocchaka

Cha indriyā ajjhattikā.

Soḷasindriyā bāhirā.

Sattindriyā upādā.

Cuddasindriyā no upādā.

Jīvitindriyaṁ siyā upādā, siyā no upādā.

Navindriyā upādinnā.

Cattārindriyā anupādinnā.

Navindriyā siyā upādinnā, siyā anupādinnā.

2.2.12. Kilesagocchaka

No upādānā.

Dasindriyā upādāniyā.

Tīṇindriyā anupādāniyā.

Navindriyā siyā upādāniyā, siyā anupādāniyā.

Soḷasindriyā upādānavippayuttā.

Cha indriyā siyā upādānasampayuttā, siyā upādānavippayuttā.

Dasindriyā na vattabbā—“upādānā ceva upādāniyā cā”ti, upādāniyā ceva no ca upādānā.

Tīṇindriyā na vattabbā—“upādānā ceva upādāniyā cā”tipi, “upādāniyā ceva no ca upādānā”tipi.

Navindriyā na vattabbā—“upādānā ceva upādāniyā cā”ti, siyā upādāniyā ceva no ca upādānā.

Dasindriyā siyā upādāniyā ceva no ca upādānā, siyā na vattabbā—“upādāniyā ceva no ca upādānā”ti.

Soḷasindriyā na vattabbā—“upādānā ceva upādānasampayuttā cā”tipi, “upādānasampayuttā ceva no ca upādānā”tipi.

Cha indriyā na vattabbā—“upādānā ceva upādānasampayuttā cā”ti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā—“upādānasampayuttā ceva no ca upādānā”ti.

Dasindriyā upādānavippayuttaupādāniyā.

Tīṇindriyā upādānavippayuttaanupādāniyā.

Tīṇindriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā.

Cha indriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā—“upādānavippayuttaupādāniyā”tipi, “upādānavippayuttaanupādāniyā”tipi.

2.2.13. Piṭṭhiduka

No kilesā.

Dasindriyā saṅkilesikā.

Tīṇindriyā asaṅkilesikā.

Navindriyā siyā saṅkilesikā, siyā asaṅkilesikā.

Pannarasindriyā asaṅkiliṭṭhā.

Domanassindriyaṁ saṅkiliṭṭhaṁ.

Cha indriyā siyā saṅkiliṭṭhā, siyā asaṅkiliṭṭhā.

Pannarasindriyā kilesavippayuttā.

Domanassindriyaṁ kilesasampayuttaṁ.

Cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā.

Dasindriyā na vattabbā—“kilesā ceva saṅkilesikā cā”ti, saṅkilesikā ceva no ca kilesā.

Tīṇindriyā na vattabbā—“kilesā ceva saṅkilesikā cā”tipi, “saṅkilesikā ceva no ca kilesā”tipi.

Navindriyā na vattabbā—“kilesā ceva saṅkilesikā cā”ti, siyā saṅkilesikā ceva no ca kilesā, siyā na vattabbā—“saṅkilesikā ceva no ca kilesā”ti.

Pannarasindriyā na vattabbā—“kilesā ceva saṅkiliṭṭhā cā”tipi, “saṅkiliṭṭhā ceva no ca kilesā”tipi.

Domanassindriyaṁ na vattabbaṁ—“kileso ceva saṅkiliṭṭhañcā”ti, saṅkiliṭṭhañceva no ca kileso.

Cha indriyā na vattabbā—“kilesā ceva saṅkiliṭṭhā cā”ti, siyā saṅkiliṭṭhā ceva no ca kilesā, siyā na vattabbā—“saṅkiliṭṭhā ceva no ca kilesā”ti.

Pannarasindriyā na vattabbā—“kilesā ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kilesā”tipi.

Domanassindriyaṁ na vattabbaṁ—“kileso ceva kilesasampayuttañcā”ti, kilesasampayuttañceva no ca kileso.

Cha indriyā na vattabbā—“kilesā ceva kilesasampayuttā cā”ti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā—“kilesasampayuttā ceva no ca kilesā”ti.

Navindriyā kilesavippayuttasaṅkilesikā.

Tīṇindriyā kilesavippayuttaasaṅkilesikā.

Domanassindriyaṁ na vattabbaṁ—“kilesavippayuttasaṅkilesikan”tipi, “kilesavippayuttaasaṅkilesikan”tipi.

Tīṇindriyā siyā kilesavippayuttasaṅkilesikā, siyā kilesavippayuttaasaṅkilesikā.

Cha indriyā siyā kilesavippayuttasaṅkilesikā, siyā kilesavippayuttaasaṅkilesikā, siyā na vattabbā—“kilesavippayuttasaṅkilesikā”tipi, “kilesavippayuttaasaṅkilesikā”tipi.

Pannarasindriyā na dassanena pahātabbā.

Sattindriyā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Pannarasindriyā na bhāvanāya pahātabbā.

Sattindriyā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Pannarasindriyā na dassanena pahātabbahetukā.

Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Pannarasindriyā na bhāvanāya pahātabbahetukā.

Sattindriyā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Navindriyā avitakkā.

Domanassindriyaṁ savitakkaṁ.

Dvādasindriyā siyā savitakkā, siyā avitakkā.

Navindriyā avicārā.

Domanassindriyaṁ savicāraṁ.

Dvādasindriyā siyā savicārā, siyā avicārā.

Ekādasindriyā appītikā.

Ekādasindriyā siyā sappītikā, siyā appītikā.

Ekādasindriyā na pītisahagatā.

Ekādasindriyā siyā pītisahagatā, siyā na pītisahagatā.

Dvādasindriyā na sukhasahagatā.

Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā.

Dvādasindriyā na upekkhāsahagatā.

Dasindriyā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Dasindriyā kāmāvacarā.

Tīṇindriyā na kāmāvacarā.

Navindriyā siyā kāmāvacarā, siyā na kāmāvacarā.

Terasindriyā na rūpāvacarā.

Navindriyā siyā rūpāvacarā, siyā na rūpāvacarā.

Cuddasindriyā na arūpāvacarā.

Aṭṭhindriyā siyā arūpāvacarā, siyā na arūpāvacarā.

Dasindriyā pariyāpannā.

Tīṇindriyā apariyāpannā.

Navindriyā siyā pariyāpannā, siyā apariyāpannā.

Ekādasindriyā aniyyānikā.

Anaññātaññassāmītindriyaṁ niyyānikaṁ.

Dasindriyā siyā niyyānikā, siyā aniyyānikā.

Dasindriyā aniyatā.

Anaññātaññassāmītindriyaṁ niyataṁ.

Ekādasindriyā siyā niyatā, siyā aniyatā.

Dasindriyā sauttarā.

Tīṇindriyā anuttarā.

Navindriyā siyā sauttarā, siyā anuttarā.

Pannarasindriyā araṇā.

Domanassindriyaṁ saraṇaṁ.

Cha indriyā siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṁ.

Indriyavibhaṅgo niṭṭhito.