abhidhamma » vb » Vibhaṅga

Satipaṭṭhānavibhaṅga

1. Suttantabhājanīya

Cattāro satipaṭṭhānā—

idha bhikkhu ajjhattaṁ kāye kāyānupassī viharati bahiddhā kāye kāyānupassī viharati ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ajjhattaṁ vedanāsu vedanānupassī viharati bahiddhā vedanāsu vedanānupassī viharati ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ajjhattaṁ citte cittānupassī viharati bahiddhā citte cittānupassī viharati ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ajjhattaṁ dhammesu dhammānupassī viharati bahiddhā dhammesu dhammānupassī viharati ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

1.1. Kāyānupassanāniddesa

Kathañca bhikkhu ajjhattaṁ kāye kāyānupassī viharati?

Idha bhikkhu ajjhattaṁ kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati—

“atthi imasmiṁ kāye kesā lomā nakhā dantā taco, maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ, hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ, antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan”ti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti, svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā bahiddhā kāye cittaṁ upasaṁharati.

Kathañca bhikkhu bahiddhā kāye kāyānupassī viharati?

Idha bhikkhu bahiddhā kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati—

“atthissa kāye kesā lomā nakhā dantā taco, maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ, hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ, antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan”ti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti, svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā ajjhattabahiddhā kāye cittaṁ upasaṁharati.

Kathañca bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati?

Idha bhikkhu ajjhattabahiddhā kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati—

“atthi imasmiṁ kāye kesā lomā nakhā dantā taco, maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ, hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ, antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan”ti.

Evaṁ bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

“Anupassī”ti.

Tattha katamā anupassanā?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “anupassanā”.

Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “anupassī”ti.

“Viharatī”ti.

Iriyati vattati pāleti yapeti yāpeti carati viharati.

Tena vuccati “viharatī”ti.

“Ātāpī”ti.

Tattha katamo ātāpo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “ātāpo”.

Iminā ātāpena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “ātāpī”ti.

“Sampajāno”ti.

Tattha katamaṁ sampajaññaṁ?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “sampajaññaṁ”.

Iminā sampajaññena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “sampajāno”ti.

“Satimā”ti.

Tattha katamā sati?

Yā sati anussati …pe… sammāsati—

ayaṁ vuccati “sati”.

Imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “satimā”ti.

“Vineyya loke abhijjhādomanassan”ti.

Tattha katamo loko?

Sveva kāyo loko.

Pañcapi upādānakkhandhā loko.

Ayaṁ vuccati “loko”.

Tattha katamā abhijjhā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “abhijjhā”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Iti ayañca abhijjhā idañca domanassaṁ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā.

Tena vuccati “vineyya loke abhijjhādomanassan”ti.

Kāyānupassanāniddeso.

1.2. Vedanānupassanāniddesa

Kathañca bhikkhu ajjhattaṁ vedanāsu vedanānupassī viharati?

Idha bhikkhu sukhaṁ vedanaṁ vedayamāno “sukhaṁ vedanaṁ vedayāmī”ti pajānāti, dukkhaṁ vedanaṁ vedayamāno “dukkhaṁ vedanaṁ vedayāmī”ti pajānāti, adukkhamasukhaṁ vedanaṁ vedayamāno “adukkhamasukhaṁ vedanaṁ vedayāmī”ti pajānāti, sāmisaṁ vā sukhaṁ vedanaṁ vedayamāno “sāmisaṁ sukhaṁ vedanaṁ vedayāmī”ti pajānāti, nirāmisaṁ vā sukhaṁ vedanaṁ vedayamāno “nirāmisaṁ sukhaṁ vedanaṁ vedayāmī”ti pajānāti, sāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno “sāmisaṁ dukkhaṁ vedanaṁ vedayāmī”ti pajānāti, nirāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno “nirāmisaṁ dukkhaṁ vedanaṁ vedayāmī”ti pajānāti, sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno “sāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī”ti pajānāti, nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno “nirāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī”ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā bahiddhā vedanāsu cittaṁ upasaṁharati.

Kathañca bhikkhu bahiddhā vedanāsu vedanānupassī viharati?

Idha bhikkhu sukhaṁ vedanaṁ vedayamānaṁ “sukhaṁ vedanaṁ vedayatī”ti pajānāti, dukkhaṁ vedanaṁ vedayamānaṁ “dukkhaṁ vedanaṁ vedayatī”ti pajānāti, adukkhamasukhaṁ vedanaṁ vedayamānaṁ “adukkhamasukhaṁ vedanaṁ vedayatī”ti pajānāti, sāmisaṁ vā sukhaṁ vedanaṁ vedayamānaṁ “sāmisaṁ sukhaṁ vedanaṁ vedayatī”ti pajānāti, nirāmisaṁ vā sukhaṁ vedanaṁ vedayamānaṁ “nirāmisaṁ sukhaṁ vedanaṁ vedayatī”ti pajānāti, sāmisaṁ vā dukkhaṁ vedanaṁ vedayamānaṁ “sāmisaṁ dukkhaṁ vedanaṁ vedayatī”ti pajānāti, nirāmisaṁ vā dukkhaṁ vedanaṁ vedayamānaṁ “nirāmisaṁ dukkhaṁ vedanaṁ vedayatī”ti pajānāti, sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamānaṁ “sāmisaṁ adukkhamasukhaṁ vedanaṁ vedayatī”ti pajānāti, nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamānaṁ “nirāmisaṁ adukkhamasukhaṁ vedanaṁ vedayatī”ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā ajjhattabahiddhā vedanāsu cittaṁ upasaṁharati.

Kathañca bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati?

Idha bhikkhu sukhaṁ vedanaṁ “sukhā vedanā”ti pajānāti, dukkhaṁ vedanaṁ “dukkhā vedanā”ti pajānāti, adukkhamasukhaṁ vedanaṁ “adukkhamasukhā vedanā”ti pajānāti, sāmisaṁ vā sukhaṁ vedanaṁ “sāmisā sukhā vedanā”ti pajānāti, nirāmisaṁ vā sukhaṁ vedanaṁ “nirāmisā sukhā vedanā”ti pajānāti, sāmisaṁ vā dukkhaṁ vedanaṁ “sāmisā dukkhā vedanā”ti pajānāti, nirāmisaṁ vā dukkhaṁ vedanaṁ “nirāmisā dukkhā vedanā”ti pajānāti, sāmisaṁ vā adukkhamasukhaṁ vedanaṁ “sāmisā adukkhamasukhā vedanā”ti pajānāti, nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ “nirāmisā adukkhamasukhā vedanā”ti pajānāti.

Evaṁ bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

“Anupassī”ti …pe…

“viharatī”ti …pe…

“ātāpī”ti …pe…

“sampajāno”ti …pe…

“satimā”ti …pe…

“vineyya loke abhijjhādomanassan”ti.

Tattha katamo loko?

Sāyeva vedanā loko.

Pañcapi upādānakkhandhā loko.

Ayaṁ vuccati “loko”.

Tattha katamā abhijjhā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “abhijjhā”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Iti ayañca abhijjhā idañca domanassaṁ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā.

Tena vuccati “vineyya loke abhijjhādomanassan”ti.

Vedanānupassanāniddeso.

1.3. Cittānupassanāniddesa

Kathañca bhikkhu ajjhattaṁ citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vā cittaṁ “sarāgaṁ me cittan”ti pajānāti, vītarāgaṁ vā cittaṁ “vītarāgaṁ me cittan”ti pajānāti, sadosaṁ vā cittaṁ “sadosaṁ me cittan”ti pajānāti, vītadosaṁ vā cittaṁ “vītadosaṁ me cittan”ti pajānāti, samohaṁ vā cittaṁ “samohaṁ me cittan”ti pajānāti, vītamohaṁ vā cittaṁ “vītamohaṁ me cittan”ti pajānāti, saṅkhittaṁ vā cittaṁ “saṅkhittaṁ me cittan”ti pajānāti, vikkhittaṁ vā cittaṁ “vikkhittaṁ me cittan”ti pajānāti, mahaggataṁ vā cittaṁ “mahaggataṁ me cittan”ti pajānāti, amahaggataṁ vā cittaṁ “amahaggataṁ me cittan”ti pajānāti, sauttaraṁ vā cittaṁ “sauttaraṁ me cittan”ti pajānāti, anuttaraṁ vā cittaṁ “anuttaraṁ me cittan”ti pajānāti, samāhitaṁ vā cittaṁ “samāhitaṁ me cittan”ti pajānāti, asamāhitaṁ vā cittaṁ “asamāhitaṁ me cittan”ti pajānāti, vimuttaṁ vā cittaṁ “vimuttaṁ me cittan”ti pajānāti, avimuttaṁ vā cittaṁ “avimuttaṁ me cittan”ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā bahiddhā citte cittaṁ upasaṁharati.

Kathañca bhikkhu bahiddhā citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vāssa cittaṁ “sarāgamassa cittan”ti pajānāti, vītarāgaṁ vāssa cittaṁ “vītarāgamassa cittan”ti pajānāti, sadosaṁ vāssa cittaṁ “sadosamassa cittan”ti pajānāti, vītadosaṁ vāssa cittaṁ “vītadosamassa cittan”ti pajānāti, samohaṁ vāssa cittaṁ “samohamassa cittan”ti pajānāti, vītamohaṁ vāssa cittaṁ “vītamohamassa cittan”ti pajānāti, saṅkhittaṁ vāssa cittaṁ “saṅkhittamassa cittan”ti pajānāti, vikkhittaṁ vāssa cittaṁ “vikkhittamassa cittan”ti pajānāti, mahaggataṁ vāssa cittaṁ “mahaggatamassa cittan”ti pajānāti, amahaggataṁ vāssa cittaṁ “amahaggatamassa cittan”ti pajānāti, sauttaraṁ vāssa cittaṁ “sauttaramassa cittan”ti pajānāti, anuttaraṁ vāssa cittaṁ “anuttaramassa cittan”ti pajānāti, samāhitaṁ vāssa cittaṁ “samāhitamassa cittan”ti pajānāti, asamāhitaṁ vāssa cittaṁ “asamāhitamassa cittan”ti pajānāti, vimuttaṁ vāssa cittaṁ “vimuttamassa cittan”ti pajānāti, avimuttaṁ vāssa cittaṁ “avimuttamassa cittan”ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā ajjhattabahiddhā citte cittaṁ upasaṁharati.

Kathañca bhikkhu ajjhattabahiddhā citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vā cittaṁ “sarāgaṁ cittan”ti pajānāti, vītarāgaṁ vā cittaṁ “vītarāgaṁ cittan”ti pajānāti, sadosaṁ vā cittaṁ “sadosaṁ cittan”ti pajānāti, vītadosaṁ vā cittaṁ “vītadosaṁ cittan”ti pajānāti, samohaṁ vā cittaṁ “samohaṁ cittan”ti pajānāti, vītamohaṁ vā cittaṁ “vītamohaṁ cittan”ti pajānāti, saṅkhittaṁ vā cittaṁ “saṅkhittaṁ cittan”ti pajānāti, vikkhittaṁ vā cittaṁ “vikkhittaṁ cittan”ti pajānāti, mahaggataṁ vā cittaṁ “mahaggataṁ cittan”ti pajānāti, amahaggataṁ vā cittaṁ “amahaggataṁ cittan”ti pajānāti, sauttaraṁ vā cittaṁ “sauttaraṁ cittan”ti pajānāti, anuttaraṁ vā cittaṁ “anuttaraṁ cittan”ti pajānāti, samāhitaṁ vā cittaṁ “samāhitaṁ cittan”ti pajānāti, asamāhitaṁ vā cittaṁ “asamāhitaṁ cittan”ti pajānāti, vimuttaṁ vā cittaṁ “vimuttaṁ cittan”ti pajānāti, avimuttaṁ vā cittaṁ “avimuttaṁ cittan”ti pajānāti.

Evaṁ bhikkhu ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

“Anupassī”ti …pe…

“viharatī”ti …pe…

“ātāpī”ti …pe…

“sampajāno”ti …pe…

“satimā”ti …pe…

“vineyya loke abhijjhādomanassan”ti.

Tattha katamo loko?

Taṁyeva cittaṁ loko.

Pañcapi upādānakkhandhā loko.

Tattha katamā abhijjhā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “abhijjhā”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Iti ayañca abhijjhā idañca domanassaṁ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā.

Tena vuccati “vineyya loke abhijjhādomanassan”ti.

Cittānupassanāniddeso.

1.4. Dhammānupassanāniddesa

Kathañca bhikkhu ajjhattaṁ dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ “atthi me ajjhattaṁ kāmacchando”ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ “natthi me ajjhattaṁ kāmacchando”ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā ajjhattaṁ byāpādaṁ …pe…

santaṁ vā ajjhattaṁ thinamiddhaṁ …pe…

santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ …pe…

santaṁ vā ajjhattaṁ vicikicchaṁ “atthi me ajjhattaṁ vicikicchā”ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ “natthi me ajjhattaṁ vicikicchā”ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ “atthi me ajjhattaṁ satisambojjhaṅgo”ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ “natthi me ajjhattaṁ satisambojjhaṅgo”ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti, santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ …pe…

santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ …pe…

santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ …pe…

santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ …pe…

santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ …pe…

santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ “atthi me ajjhattaṁ upekkhāsambojjhaṅgo”ti pajānāti, asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ “natthi me ajjhattaṁ upekkhāsambojjhaṅgo”ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti, tañca pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti, svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā bahiddhā dhammesu cittaṁ upasaṁharati.

Kathañca bhikkhu bahiddhā dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vāssa kāmacchandaṁ “atthissa kāmacchando”ti pajānāti, asantaṁ vāssa kāmacchandaṁ “natthissa kāmacchando”ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vāssa byāpādaṁ …pe…

santaṁ vāssa thinamiddhaṁ …pe…

santaṁ vāssa uddhaccakukkuccaṁ …pe…

santaṁ vāssa vicikicchaṁ “atthissa vicikicchā”ti pajānāti, asantaṁ vāssa vicikicchaṁ “natthissa vicikicchā”ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vāssa satisambojjhaṅgaṁ “atthissa satisambojjhaṅgo”ti pajānāti, asantaṁ vāssa satisambojjhaṅgaṁ “natthissa satisambojjhaṅgo”ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaṁ vāssa dhammavicayasambojjhaṅgaṁ …pe…

santaṁ vāssa vīriyasambojjhaṅgaṁ …pe…

santaṁ vāssa pītisambojjhaṅgaṁ …pe…

santaṁ vāssa passaddhisambojjhaṅgaṁ …pe…

santaṁ vāssa samādhisambojjhaṅgaṁ …pe…

santaṁ vāssa upekkhāsambojjhaṅgaṁ “atthissa upekkhāsambojjhaṅgo”ti pajānāti, asantaṁ vāssa upekkhāsambojjhaṅgaṁ “natthissa upekkhāsambojjhaṅgo”ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti, svāvatthitaṁ vavatthapeti.

So taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā ajjhattabahiddhā dhammesu cittaṁ upasaṁharati.

Kathañca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vā kāmacchandaṁ “atthi kāmacchando”ti pajānāti, asantaṁ vā kāmacchandaṁ “natthi kāmacchando”ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā byāpādaṁ …pe…

santaṁ vā thinamiddhaṁ …pe…

santaṁ vā uddhaccakukkuccaṁ …pe…

santaṁ vā vicikicchaṁ “atthi vicikicchā”ti pajānāti, asantaṁ vā vicikicchaṁ “natthi vicikicchā”ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā satisambojjhaṅgaṁ “atthi satisambojjhaṅgo”ti pajānāti, asantaṁ vā satisambojjhaṅgaṁ “natthi satisambojjhaṅgo”ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaṁ vā dhammavicayasambojjhaṅgaṁ …pe…

santaṁ vā vīriyasambojjhaṅgaṁ …pe…

santaṁ vā pītisambojjhaṅgaṁ …pe…

santaṁ vā passaddhisambojjhaṅgaṁ …pe…

santaṁ vā samādhisambojjhaṅgaṁ …pe…

santaṁ vā upekkhāsambojjhaṅgaṁ “atthi upekkhāsambojjhaṅgo”ti pajānāti, asantaṁ vā upekkhāsambojjhaṅgaṁ “natthi upekkhāsambojjhaṅgo”ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Evaṁ bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

“Anupassī”ti.

Tattha katamā anupassanā?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “anupassanā”.

Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “anupassī”ti.

“Viharatī”ti.

Iriyati vattati pāleti yapeti yāpeti carati viharati.

Tena vuccati “viharatī”ti.

“Ātāpī”ti.

Tattha katamo ātāpo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “ātāpo”.

Iminā ātāpena upeto hoti …pe… samannāgato.

Tena vuccati “ātāpī”ti.

“Sampajāno”ti.

Tattha katamaṁ sampajaññaṁ?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “sampajaññaṁ”.

Iminā sampajaññena upeto hoti …pe… samannāgato.

Tena vuccati “sampajāno”ti.

“Satimā”ti.

Tattha katamā sati?

Yā sati anussati …pe… sammāsati—

ayaṁ vuccati “sati”.

Imāya satiyā upeto hoti …pe… samannāgato.

Tena vuccati “satimā”ti.

“Vineyya loke abhijjhādomanassan”ti.

Tattha katamo loko?

Teva dhammā loko.

Pañcapi upādānakkhandhā loko.

Ayaṁ vuccati “loko”.

Tattha katamā abhijjhā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “abhijjhā”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Iti ayañca abhijjhā idañca domanassaṁ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā.

Tena vuccati “vineyya loke abhijjhādomanassan”ti.

Dhammānupassanāniddeso.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Cattāro satipaṭṭhānā—

idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati.

Kathañca bhikkhu kāye kāyānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ kāye kāyānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu vedanāsu vedanānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ vedanāsu vedanānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu citte cittānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ citte cittānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu dhammesu dhammānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ dhammesu dhammānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Tattha katamaṁ satipaṭṭhānaṁ?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ dhammesu dhammānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Cattāro satipaṭṭhānā—

idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati.

Kathañca bhikkhu kāye kāyānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ kāye kāyānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu vedanāsu vedanānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ vedanāsu vedanānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu citte cittānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ citte cittānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañca bhikkhu dhammesu dhammānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ dhammesu dhammānupassī, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Tattha katamaṁ satipaṭṭhānaṁ?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “satipaṭṭhānaṁ”.

Avasesā dhammā satipaṭṭhānasampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Cattāro satipaṭṭhānā—

idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Catunnaṁ satipaṭṭhānānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā …pe….

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaṅkiliṭṭhaasaṅkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggahetukā”tipi, “maggādhipatino”tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. Duka

Na hetū.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū.

Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū.

Na hetū sahetukā.

Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā “āsavā ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavā”tipi.

Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā.

Anāsavā.

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe…

sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā, na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Satipaṭṭhānavibhaṅgo niṭṭhito.