abhidhamma » vb » Vibhaṅga

Iddhipādavibhaṅga

1. Suttantabhājanīya

Cattāro iddhipādā—

idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

1.1. Chandiddhipāda

Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Chandañce bhikkhu adhipatiṁ karitvā labhati samādhiṁ, labhati cittassekaggataṁ—

ayaṁ vuccati “chandasamādhi”.

So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Ime vuccanti “padhānasaṅkhārā”.

Iti ayañca chandasamādhi, ime ca padhānasaṅkhārā.

Tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhyaṁ gacchati.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca chandena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “chandasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

1.2. Vīriyiddhipāda

Kathañca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Vīriyañce bhikkhu adhipatiṁ karitvā labhati samādhiṁ labhati cittassekaggataṁ—

ayaṁ vuccati “vīriyasamādhi”.

So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Ime vuccanti “padhānasaṅkhārā”.

Iti ayañca vīriyasamādhi, ime ca padhānasaṅkhārā;

tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā vīriyasamādhipadhānasaṅkhārotveva saṅkhyaṁ gacchati.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “vīriyaṁ”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa vedanākkhandho …pe… viññāṇakkhandho.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

1.3. Cittiddhipāda

Kathañca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Cittañce bhikkhu adhipatiṁ karitvā labhati samādhiṁ labhati cittassekaggataṁ—

ayaṁ vuccati “cittasamādhi”.

So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Ime vuccanti “padhānasaṅkhārā”.

Iti ayañca cittasamādhi, ime ca padhānasaṅkhārā;

tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṁ gacchati.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca cittena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “cittasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa vedanākkhandho …pe… viññāṇakkhandho.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

1.4. Vīmaṁsiddhipāda

Kathañca bhikkhu vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Vīmaṁsañce bhikkhu adhipatiṁ karitvā labhati samādhiṁ labhati cittassekaggataṁ—

ayaṁ vuccati “vīmaṁsāsamādhi”.

So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Ime vuccanti “padhānasaṅkhārā”.

Iti ayañca vīmaṁsāsamādhi, ime ca padhānasaṅkhārā;

tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā vīmaṁsāsamādhipadhānasaṅkhārotveva saṅkhyaṁ gacchati.

Tattha katamā vīmaṁsā?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “vīmaṁsā”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti imāya ca vīmaṁsāya, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “vīmaṁsāsamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Cattāro iddhipādā—

idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

2.1. Chandiddhipāda

Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca chandena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “chandasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa phasso …pe… paggāho avikkhepo.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

2.2. Vīriyiddhipāda

Kathañca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “vīriyaṁ”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa phasso …pe… paggāho avikkhepo.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

2.3. Cittiddhipāda

Kathañca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti iminā ca cittena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti …pe… samannāgato.

Tena vuccati “cittasamādhipadhānasaṅkhārasamannāgato”ti.

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa phasso …pe… paggāho avikkhepo.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

2.4. Vīmaṁsiddhipāda

Kathañca bhikkhu vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Tattha katamā vīmaṁsā?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vīmaṁsā”.

Tattha katamo samādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “samādhi”.

Tattha katamo padhānasaṅkhāro?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “padhānasaṅkhāro”.

Iti imāya ca vīmaṁsāya, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “vīmaṁsāsamādhipadhānasaṅkhārasamannāgato”ti

“Iddhī”ti.

Yā tesaṁ dhammānaṁ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

“Iddhipādo”ti.

Tathābhūtassa phasso …pe… paggāho avikkhepo.

“Iddhipādaṁ bhāvetī”ti.

Te dhamme āsevati bhāveti bahulīkaroti.

Tena vuccati “iddhipādaṁ bhāvetī”ti.

Cattāro iddhipādā—

chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṁsiddhipādo.

Tattha katamo chandiddhipādo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yo tasmiṁ samaye chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chandiddhipādo”.

Avasesā dhammā chandiddhipādasampayuttā.

Tattha katamo vīriyiddhipādo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yo tasmiṁ samaye cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vīriyiddhipādo”.

Avasesā dhammā vīriyiddhipādasampayuttā.

Tattha katamo cittiddhipādo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

ayaṁ vuccati “cittiddhipādo”.

Avasesā dhammā cittiddhipādasampayuttā.

Tattha katamo vīmaṁsiddhipādo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vīmaṁsiddhipādo”.

Avasesā dhammā vīmaṁsiddhipādasampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Cattāro iddhipādā—

idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhi …pe…

cittasamādhi …pe…

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Catunnaṁ iddhipādānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaṅkiliṭṭhaasaṅkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Apacayagāmino.

Sekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Sammattaniyatā.

Na maggārammaṇā, maggahetukā, na maggādhipatino.

Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Vīmaṁsiddhipādo hetu, tayo iddhipādā na hetū.

Sahetukā.

Hetusampayuttā.

Vīmaṁsiddhipādo hetu ceva sahetuko ca, tayo iddhipādā na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū.

Vīmaṁsiddhipādo hetu ceva hetusampayutto ca, tayo iddhipādā na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū.

Tayo iddhipādā na hetū sahetukā, vīmaṁsiddhipādo na vattabbo “na hetu sahetuko”tipi, “na hetu ahetuko”tipi.

9.3.2.2. Cūḷantaradukādi

Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.

Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi.

Āsavavippayuttāanāsavā.

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe…

sārammaṇā.

Tayo iddhipādā no cittā, cittiddhipādo cittaṁ.

Tayo iddhipādā cetasikā, cittiddhipādo acetasiko.

Tayo iddhipādā cittasampayuttā, cittiddhipādo na vattabbo “cittena sampayutto”tipi, “cittena vippayutto”tipi.

Tayo iddhipādā cittasaṁsaṭṭhā, cittiddhipādo na vattabbo “cittena saṁsaṭṭho”tipi, “cittena visaṁsaṭṭho”tipi.

Tayo iddhipādā cittasamuṭṭhānā, cittiddhipādo no cittasamuṭṭhāno.

Tayo iddhipādā cittasahabhuno, cittiddhipādo no cittasahabhū.

Tayo iddhipādā cittānuparivattino, cittiddhipādo no cittānuparivatti.

Tayo iddhipādā cittasaṁsaṭṭhasamuṭṭhānā, cittiddhipādo no cittasaṁsaṭṭhasamuṭṭhāno.

Tayo iddhipādā cittasaṁsaṭṭhasamuṭṭhānasahabhuno, cittiddhipādo no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Tayo iddhipādā cittasaṁsaṭṭhasamuṭṭhānānuparivattino, cittiddhipādo no cittasaṁsaṭṭhasamuṭṭhānānuparivatti.

Tayo iddhipādā bāhirā, cittiddhipādo ajjhattiko.

9.3.2.11. Upādānagocchakādi

No upādā.

Anupādinnā.

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Niyyānikā.

Niyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Iddhipādavibhaṅgo niṭṭhito.