abhidhamma » vb » Vibhaṅga

Maggaṅgavibhaṅga

1. Suttantabhājanīya

Ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamā sammāvācā?

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—

ayaṁ vuccati “sammāvācā”.

Tattha katamo sammākammanto?

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—

ayaṁ vuccati “sammākammanto”.

Tattha katamo sammāājīvo?

Idha ariyasāvako micchāājīvaṁ pahāya sammāājīvena jīvikaṁ kappeti—

ayaṁ vuccati “sammāājīvo”.

Tattha katamo sammāvāyāmo?

Idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,

uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati—

ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ—

ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti tatiyaṁ jhānaṁ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati—

ayaṁ vuccati “sammāsamādhi”.

Ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,

sammāsaṅkappaṁ bhāveti …pe…

sammāvācaṁ bhāveti …pe…

sammākammantaṁ bhāveti …pe…

sammāājīvaṁ bhāveti …pe…

sammāvāyāmaṁ bhāveti …pe…

sammāsatiṁ bhāveti …pe…

sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Aṭṭhaṅgiko maggo—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Yo takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamā sammāvācā?

Yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvācā”.

Tattha katamo sammākammanto?

Yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammākammanto”.

Tattha katamo sammāājīvo?

Yā micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāājīvo”.

Tattha katamo sammāvāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Yā cittassa ṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Ayaṁ vuccati “aṭṭhaṅgiko maggo”.

Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

Pañcaṅgiko maggo—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo pañcaṅgiko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye pañcaṅgiko maggo hoti—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Yo takko vitakko …pe… sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamo sammāvāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Yā cittassa ṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Ayaṁ vuccati “pañcaṅgiko maggo”.

Avasesā dhammā pañcaṅgikena maggena sampayuttā.

Pañcaṅgiko maggo—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Avasesā dhammā sammādiṭṭhiyā sampayuttā …pe…

avasesā dhammā sammāsaṅkappena sampayuttā …pe…

avasesā dhammā sammāvāyāmena sampayuttā …pe…

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye cittassa ṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Avasesā dhammā sammāsamādhinā sampayuttā.

Aṭṭhaṅgiko maggo—

sammādiṭṭhi …pe… sammāsamādhi.

Tattha katamo aṭṭhaṅgiko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ vuccati “aṭṭhaṅgiko maggo”.

Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

Pañcaṅgiko maggo—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo pañcaṅgiko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye pañcaṅgiko maggo hoti—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Ayaṁ vuccati “pañcaṅgiko maggo”.

Avasesā dhammā pañcaṅgikena maggena sampayuttā.

Pañcaṅgiko maggo—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, yā tasmiṁ samaye paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Avasesā dhammā sammādiṭṭhiyā sampayuttā …pe…

avasesā dhammā sammāsaṅkappena sampayuttā …pe…

avasesā dhammā sammāvāyāmena sampayuttā …pe…

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Avasesā dhammā sammāsamādhinā sampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Aṭṭhannaṁ maggaṅgānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā.

Sammāsaṅkappo sukhāya vedanāya sampayutto;

satta maggaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaṅkiliṭṭhaasaṅkilesikā.

Sammāsaṅkappo avitakkavicāramatto;

satta maggaṅgā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Sammāsaṅkappo pītisahagato, sukhasahagato, na upekkhāsahagato;

satta maggaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino;

siyā na vattabbā “maggahetukā”tipi, “maggādhipatino”tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Sammādiṭṭhi hetu, satta maggaṅgā na hetū, sahetukā, hetusampayuttā.

Sammādiṭṭhi hetu ceva sahetukā ca, satta maggaṅgā na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū.

Sammādiṭṭhi hetu ceva hetusampayuttā ca, satta maggaṅgā na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū.

Satta maggaṅgā na hetū sahetukā, sammādiṭṭhi na vattabbā “na hetu sahetukā”tipi, “na hetu ahetukā”tipi.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā “āsavā ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavā”tipi.

Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā.

Anāsavā.

11.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe….

3.2.10. Mahantaraduka

Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

11.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Sammāsaṅkappo avitakko, satta maggaṅgā siyā savitakkā, siyā avitakkā.

Sammāsaṅkappo savicāro, satta maggaṅgā siyā savicārā, siyā avicārā.

Sammāsaṅkappo sappītiko, satta maggaṅgā siyā sappītikā, siyā appītikā.

Sammāsaṅkappo pītisahagato, satta maggaṅgā siyā pītisahagatā, siyā na pītisahagatā.

Sammāsaṅkappo sukhasahagato, satta maggaṅgā siyā sukhasahagatā, siyā na sukhasahagatā.

Sammāsaṅkappo na upekkhāsahagato, satta maggaṅgā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Maggaṅgavibhaṅgo niṭṭhito.