sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

5. Kuñjaravimānavatthu

“Kuñjaro te varāroho,

Nānāratanakappano;

Ruciro thāmavā javasampanno,

Ākāsamhi samīhati.

Padumi padmapattakkhi,

padmuppalajutindharo;

Padmacuṇṇābhikiṇṇaṅgo,

soṇṇapokkharamāladhā.

Padumānusaṭaṁ maggaṁ,

padmapattavibhūsitaṁ;

Ṭhitaṁ vaggu manugghātī,

mitaṁ gacchati vāraṇo.

Tassa pakkamamānassa,

soṇṇakaṁsā ratissarā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Tassa nāgassa khandhamhi,

sucivatthā alaṅkatā;

Mahantaṁ accharāsaṅghaṁ,

vaṇṇena atirocasi.

Dānassa te idaṁ phalaṁ,

atho sīlassa vā pana;

Atho añjalikammassa,

taṁ me akkhāhi pucchitā”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Disvāna guṇasampannaṁ,

jhāyiṁ jhānarataṁ sataṁ;

Adāsiṁ pupphābhikiṇṇaṁ,

āsanaṁ dussasanthataṁ.

Upaḍḍhaṁ padmamālāhaṁ,

āsanassa samantato;

Abbhokirissaṁ pattehi,

pasannā sehi pāṇibhi.

Tassa kammakusalassa,

idaṁ me īdisaṁ phalaṁ;

Sakkāro garukāro ca,

devānaṁ apacitā ahaṁ.

Yo ve sammāvimuttānaṁ,

santānaṁ brahmacārinaṁ;

Pasanno āsanaṁ dajjā,

evaṁ nande yathā ahaṁ.

Tasmā hi attakāmena,

mahattamabhikaṅkhatā;

Āsanaṁ dātabbaṁ hoti,

sarīrantimadhārinan”ti.

Kuñjaravimānaṁ pañcamaṁ.