sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

7. Dutiyanāvāvimānavatthu

“Suvaṇṇacchadanaṁ nāvaṁ,

Nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṁ,

Padmaṁ chindasi pāṇinā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke;

Disvāna bhikkhuṁ tasitaṁ kilantaṁ,

Uṭṭhāya pātuṁ udakaṁ adāsiṁ.

Yo ve kilantassa pipāsitassa,

Uṭṭhāya pātuṁ udakaṁ dadāti;

Sītodakā tassa bhavanti najjo,

Pahūtamalyā bahupuṇḍarīkā.

Taṁ āpagā anupariyanti sabbadā,

Sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo,

Uddālakā pāṭaliyo ca phullā.

Taṁ bhūmibhāgehi upetarūpaṁ,

Vimānaseṭṭhaṁ bhusa sobhamānaṁ;

Tassīdha kammassa ayaṁ vipāko,

Etādisaṁ puññakatā labhanti.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyanāvāvimānaṁ sattamaṁ.