sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

8. Tatiyanāvāvimānavatthu

“Suvaṇṇacchadanaṁ nāvaṁ,

Nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṁ,

Padmaṁ chindasi pāṇinā.

Kūṭāgārā nivesā te,

vibhattā bhāgaso mitā;

Daddallamānā ābhanti,

samantā caturo disā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

sambuddheneva pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante,

Uṭṭhāya pātuṁ udakaṁ adāsiṁ.

Yo ve kilantāna pipāsitānaṁ,

Uṭṭhāya pātuṁ udakaṁ dadāti;

Sītodakā tassa bhavanti najjo,

Pahūtamalyā bahupuṇḍarīkā.

Taṁ āpagā anupariyanti sabbadā,

Sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo,

Uddālakā pāṭaliyo ca phullā.

Taṁ bhūmibhāgehi upetarūpaṁ,

Vimānaseṭṭhaṁ bhusa sobhamānaṁ;

Tassīdha kammassa ayaṁ vipāko,

Etādisaṁ puññakatā labhanti.

Kūṭāgārā nivesā me,

vibhattā bhāgaso mitā;

Daddallamānā ābhanti,

samantā caturo disā.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te buddha mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsati;

Etassa kammassa phalaṁ mamedaṁ,

Atthāya buddho udakaṁ apāyī”ti.

Tatiyanāvāvimānaṁ aṭṭhamaṁ.