sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

9. Dīpavimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Kena tvaṁ vimalobhāsā,

atirocasi devatā;

Kena te sabbagattehi,

sabbā obhāsate disā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke;

Tamandhakāramhi timīsikāyaṁ,

Padīpakālamhi adāsi dīpaṁ.

Yo andhakāramhi timīsikāyaṁ,

Padīpakālamhi dadāti dīpaṁ;

Upapajjati jotirasaṁ vimānaṁ,

Pahūtamalyaṁ bahupuṇḍarīkaṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Tenāhaṁ vimalobhāsā,

atirocāmi devatā;

Tena me sabbagattehi,

sabbā obhāsate disā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dīpavimānaṁ navamaṁ.