sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

14. Dutiyasuṇisāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Suṇisā ahosiṁ sasurassa gehe.

Addasaṁ virajaṁ bhikkhuṁ,

vippasannamanāvilaṁ;

Tassa adāsahaṁ bhāgaṁ,

pasannā sehi pāṇibhi;

Kummāsapiṇḍaṁ datvāna,

modāmi nandane vane.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyasuṇisāvimānaṁ cuddasamaṁ.