sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

16. Sirimāvimānavatthu

“Yuttā ca te paramaalaṅkatā hayā,

Adhomukhā aghasigamā balī javā;

Abhinimmitā pañcarathāsatā ca te,

Anventi taṁ sārathicoditā hayā.

Sā tiṭṭhasi rathavare alaṅkatā,

Obhāsayaṁ jalamiva joti pāvako;

Pucchāmi taṁ varatanu anomadassane,

Kasmā nu kāyā anadhivaraṁ upāgami”.

“Kāmaggapattānaṁ yamāhunuttaraṁ,

Nimmāya nimmāya ramanti devatā;

Tasmā kāyā accharā kāmavaṇṇinī,

Idhāgatā anadhivaraṁ namassituṁ”.

“Kiṁ tvaṁ pure sucaritamācarīdha,

Kenacchasi tvaṁ amitayasā sukhedhitā;

Iddhī ca te anadhivarā vihaṅgamā,

Vaṇṇo ca te dasa disā virocati.

Devehi tvaṁ parivutā sakkatā casi,

Kuto cutā sugatigatāsi devate;

Kassa vā tvaṁ vacanakarānusāsaniṁ,

Ācikkha me tvaṁ yadi buddhasāvikā”ti.

“Nagantare nagaravare sumāpite,

Paricārikā rājavarassa sirimato;

Nacce gīte paramasusikkhitā ahuṁ,

Sirimāti maṁ rājagahe avediṁsu.

Buddho ca me isinisabho vināyako,

Adesayī samudayadukkhaniccataṁ;

Asaṅkhataṁ dukkhanirodhasassataṁ,

Maggañcimaṁ akuṭilamañjasaṁ sivaṁ.

Sutvānahaṁ amatapadaṁ asaṅkhataṁ,

Tathāgatassanadhivarassa sāsanaṁ;

Sīlesvahaṁ paramasusaṁvutā ahuṁ,

Dhamme ṭhitā naravarabuddhadesite.

Ñatvānahaṁ virajapadaṁ asaṅkhataṁ,

Tathāgatenanadhivarena desitaṁ;

Tatthevahaṁ samathasamādhimāphusiṁ,

Sāyeva me paramaniyāmatā ahu.

Laddhānahaṁ amatavaraṁ visesanaṁ,

Ekaṁsikā abhisamaye visesiya;

Asaṁsayā bahujanapūjitā ahaṁ,

Khiḍḍāratiṁ paccanubhomanappakaṁ.

Evaṁ ahaṁ amatadasamhi devatā,

Tathāgatassanadhivarassa sāvikā;

Dhammaddasā paṭhamaphale patiṭṭhitā,

Sotāpannā na ca pana matthi duggati.

Sā vandituṁ anadhivaraṁ upāgamiṁ,

Pāsādike kusalarate ca bhikkhavo;

Namassituṁ samaṇasamāgamaṁ sivaṁ,

Sagāravā sirimato dhammarājino.

Disvā muniṁ muditamanamhi pīṇitā,

Tathāgataṁ naravaradammasārathiṁ;

Taṇhacchidaṁ kusalarataṁ vināyakaṁ,

Vandāmahaṁ paramahitānukampakan”ti.

Sirimāvimānaṁ soḷasamaṁ.