sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

1. Dāsivimānavatthu

“Api sakkova devindo,

ramme cittalatāvane;

Samantā anupariyāsi,

nārīgaṇapurakkhatā;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Dāsī ahosiṁ parapessiyā kule.

Upāsikā cakkhumato,

gotamassa yasassino;

Tassā me nikkamo āsi,

sāsane tassa tādino.

Kāmaṁ bhijjatuyaṁ kāyo,

neva atthettha saṇṭhanaṁ;

Sikkhāpadānaṁ pañcannaṁ,

maggo sovatthiko sivo.

Akaṇṭako agahano,

uju sabbhi pavedito;

Nikkamassa phalaṁ passa,

yathidaṁ pāpuṇitthikā.

Āmantanikā raññomhi,

sakkassa vasavattino;

Saṭṭhi tūriyasahassāni,

paṭibodhaṁ karonti me.

Ālambo gaggaro bhīmo,

sādhuvādī ca saṁsayo;

Pokkharo ca suphasso ca,

viṇāmokkhā ca nāriyo.

Nandā ceva sunandā ca,

soṇadinnā sucimhitā;

Alambusā missakesī ca,

puṇḍarīkāti dāruṇī.

Eṇīphassā suphassā ca,

subhaddā muduvādinī;

Etā caññā ca seyyāse,

accharānaṁ pabodhikā.

Tā maṁ kālenupāgantvā,

abhibhāsanti devatā;

Handa naccāma gāyāma,

handa taṁ ramayāmase.

Nayidaṁ akatapuññānaṁ,

katapuññānamevidaṁ;

Asokaṁ nandanaṁ rammaṁ,

tidasānaṁ mahāvanaṁ.

Sukhaṁ akatapuññānaṁ,

idha natthi parattha ca;

Sukhañca katapuññānaṁ,

idha ceva parattha ca.

Tesaṁ sahabyakāmānaṁ,

kattabbaṁ kusalaṁ bahuṁ;

Katapuññā hi modanti,

sagge bhogasamaṅgino”ti.

Dāsivimānaṁ paṭhamaṁ.