sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

3. Ācāmadāyikāvimānavatthu

“Piṇḍāya te carantassa,

tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī,

parāgāraṁ apassitā.

Yā te adāsi ācāmaṁ,

pasannā sehi pāṇibhi;

Sā hitvā mānusaṁ dehaṁ,

kaṁ nu sā disataṁ gatā”ti.

“Piṇḍāya me carantassa,

tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī,

parāgāraṁ apassitā.

Yā me adāsi ācāmaṁ,

pasannā sehi pāṇibhi;

Sā hitvā mānusaṁ dehaṁ,

vippamuttā ito cutā.

Nimmānaratino nāma,

santi devā mahiddhikā;

Tattha sā sukhitā nārī,

modatācāmadāyikā”ti.

“Aho dānaṁ varākiyā,

kassape suppatiṭṭhitaṁ;

Parābhatena dānena,

ijjhittha vata dakkhiṇā.

Yā mahesittaṁ kāreyya,

cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī,

bhattu cānomadassikā;

Etassācāmadānassa,

kalaṁ nāgghati soḷasiṁ.

Sataṁ nikkhā sataṁ assā,

sataṁ assatarīrathā;

Sataṁ kaññāsahassāni,

āmuttamaṇikuṇḍalā;

Etassācāmadānassa,

kalaṁ nāgghanti soḷasiṁ.

Sataṁ hemavatā nāgā,

īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā;

Etassācāmadānassa,

kalaṁ nāgghati soḷasiṁ.

Catunnamapi dīpānaṁ,

issaraṁ yodha kāraye;

Etassācāmadānassa,

kalaṁ nāgghati soḷasin”ti.

Ācāmadāyikāvimānaṁ tatiyaṁ.