sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

8. Niddāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Niddāti mamaṁ aññaṁsu,

Rājagahasmiṁ upāsikā;

Saddhā sīlena sampannā,

Saṁvibhāgaratā sadā.

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaṇṇo,

…pe…

vaṇṇo ca me sabbadisā pabhāsatī”ti.

Niddāvimānaṁ aṭṭhamaṁ.