sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

10. Paṭhamabhikkhādāyikāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke.

Addasaṁ virajaṁ buddhaṁ,

vippasannamanāvilaṁ;

Tassa adāsahaṁ bhikkhaṁ,

pasannā sehi pāṇibhi.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamabhikkhādāyikāvimānaṁ dasamaṁ.