sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

1. Uḷāravimānavatthu

“Uḷāro te yaso vaṇṇo,

sabbā obhāsate disā;

Nāriyo naccanti gāyanti,

devaputtā alaṅkatā.

Modenti parivārenti,

tava pūjāya devate;

Sovaṇṇāni vimānāni,

tavimāni sudassane.

Tuvaṁsi issarā tesaṁ,

sabbakāmasamiddhinī;

Abhijātā mahantāsi,

devakāye pamodasi;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke;

Dussīlakule suṇisā ahosiṁ,

Assaddhesu kadariyesu ahaṁ.

Saddhā sīlena sampannā,

saṁvibhāgaratā sadā;

Piṇḍāya caramānassa,

apūvaṁ te adāsahaṁ.

Tadāhaṁ sassuyācikkhiṁ,

samaṇo āgato idha;

Tassa adāsahaṁ pūvaṁ,

pasannā sehi pāṇibhi.

Itissā sassu paribhāsi,

avinītāsi tvaṁ vadhu;

Na maṁ sampucchituṁ icchi,

samaṇassa dadāmahaṁ.

Tato me sassu kupitā,

pahāsi musalena maṁ;

Kūṭaṅgacchi avadhi maṁ,

nāsakkhiṁ jīvituṁ ciraṁ.

Sā ahaṁ kāyassa bhedā,

vippamuttā tato cutā;

Devānaṁ tāvatiṁsānaṁ,

upapannā sahabyataṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Uḷāravimānaṁ paṭhamaṁ.