sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

2. Ucchudāyikāvimānavatthu

“Obhāsayitvā pathaviṁ sadevakaṁ,

Atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā,

Brahmāva deve tidase sahindake.

Pucchāmi taṁ uppalamāladhārinī,

Āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī,

Kā tvaṁ subhe devate vandase mamaṁ.

Kiṁ tvaṁ pure kammamakāsi attanā,

Manussabhūtā purimāya jātiyā;

Dānaṁ suciṇṇaṁ atha sīlasaṁyamaṁ,

Kenūpapannā sugatiṁ yasassinī;

Devate pucchitācikkha,

Kissa kammassidaṁ phalan”ti.

“Idāni bhante imameva gāmaṁ,

Piṇḍāya amhākaṁ gharaṁ upāgami;

Tato te ucchussa adāsi khaṇḍikaṁ,

Pasannacittā atulāya pītiyā.

Sassu ca pacchā anuyuñjate mamaṁ,

Kahaṁ nu ucchuṁ vadhuke avākiri;

Na chaḍḍitaṁ no pana khāditaṁ mayā,

Santassa bhikkhussa sayaṁ adāsahaṁ.

Tuyhaṁ nvidaṁ issariyaṁ atho mama,

Itissā sassu paribhāsate mamaṁ;

Pīṭhaṁ gahetvā pahāraṁ adāsi me,

Tato cutā kālakatāmhi devatā.

Tadeva kammaṁ kusalaṁ kataṁ mayā,

Sukhañca kammaṁ anubhomi attanā;

Devehi saddhiṁ paricārayāmahaṁ,

Modāmahaṁ kāmaguṇehi pañcahi.

Tadeva kammaṁ kusalaṁ kataṁ mayā,

Sukhañca kammaṁ anubhomi attanā;

Devindaguttā tidasehi rakkhitā,

Samappitā kāmaguṇehi pañcahi.

Etādisaṁ puññaphalaṁ anappakaṁ,

Mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṁ paricārayāmahaṁ,

Modāmahaṁ kāmaguṇehi pañcahi.

Etādisaṁ puññaphalaṁ anappakaṁ,

Mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā,

Sahassanettoriva nandane vane.

Tuvañca bhante anukampakaṁ viduṁ,

Upecca vandiṁ kusalañca pucchisaṁ;

Tato te ucchussa adāsi khaṇḍikaṁ,

Pasannacittā atulāya pītiyā”ti.

Ucchudāyikāvimānaṁ dutiyaṁ.