sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

7. Pesavatīvimānavatthu

“Phalikarajatahemajālachannaṁ,

Vividhacitratalamaddasaṁ surammaṁ;

Byamhaṁ sunimmitaṁ toraṇūpapannaṁ,

Rucakupakiṇṇamidaṁ subhaṁ vimānaṁ.

Bhāti ca dasa disā nabheva suriyo,

Sarade tamonudo sahassaraṁsī;

Tathā tapati midaṁ tava vimānaṁ,

Jalamiva dhūmasikho nise nabhagge.

Musatīva nayanaṁ sateratāva,

Ākāse ṭhapitamidaṁ manuññaṁ;

Vīṇāmurajasammatāḷaghuṭṭhaṁ,

Iddhaṁ indapuraṁ yathā tavedaṁ.

Padumakumuduppalakuvalayaṁ,

Yodhika bandhukanojakā ca santi;

Sālakusumitapupphitā asokā,

Vividhadumaggasugandhasevitamidaṁ.

Saḷalalabujabhujaka saṁyuttā,

Kusakasuphullitalatāvalambinīhi;

Maṇijālasadisā yasassinī,

Rammā pokkharaṇī upaṭṭhitā te.

Udakaruhā ca yetthi pupphajātā,

Thalajā ye ca santi rukkhajātā;

Mānusakāmānussakā ca dibbā,

Sabbe tuyhaṁ nivesanamhi jātā.

Kissa saṁyamadamassayaṁ vipāko,

Kenāsi kammaphalenidhūpapannā;

Yathā ca te adhigatamidaṁ vimānaṁ,

Tadanupadaṁ avacāsiḷārapamhe”ti.

“Yathā ca me adhigatamidaṁ vimānaṁ,

Koñcamayūracakorasaṅghacaritaṁ;

Dibyapilavahaṁsarājaciṇṇaṁ,

Dijakāraṇḍavakokilābhinaditaṁ.

Nānāsantānakapuppharukkhavividhā,

Pāṭalijambuasokarukkhavantaṁ;

Yathā ca me adhigatamidaṁ vimānaṁ,

Taṁ te pavedayāmi suṇohi bhante.

Magadhavarapuratthimena,

Nāḷakagāmo nāma atthi bhante;

Tattha ahosiṁ pure suṇisā,

Pesavatīti tattha jāniṁsu mamaṁ.

Sāhamapacitatthadhammakusalaṁ,

Devamanussapūjitaṁ mahantaṁ;

Upatissaṁ nibbutamappameyyaṁ,

Muditamanā kusumehi abbhukiriṁ.

Paramagatigatañca pūjayitvā,

Antimadehadharaṁ isiṁ uḷāraṁ;

Pahāya mānusakaṁ samussayaṁ,

Tidasagatā idha māvasāmi ṭhānan”ti.

Pesavatīvimānaṁ sattamaṁ.